पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृत्त्यर्थं ते यजन्तो बहुरानाकर्णयन्तो हमा विद्याभिजात्यैः किनु न बिदूपते तादृशं या कृथा माम् ॥३॥ सांद्रा इति । आदिशब्देन नानादि गृञ्चते | श्रवणं कीर्तनादेरप्युपल- क्षणम् | त्वत्कथा श्रवणत्वन्नानकीर्तनत्वस्मरणादिविरहिता इत्यर्थः । एतच्चाज्ञानाद्, नानविकारात् । पतिश्चेच्दूपति वचनात् । अत एव ते दयाहू: सा- र्दयया सुखं बोधनीयाः | ते तावत् ति भावः । त्वत्पादासन्नयातान् उप- नयनादिसंस्कारैरथवरोधच त्वत्पादभजनाधिकार प्राप्तान् द्वि- जानां त्रैवर्णिकानां कुले जनुर्जन्म येषां तान् अशान्तान् विषयपरान् हन्त शोचा- नि । ज्ञानलवदुर्विदग्धतया बोच एते इति मम खेद इति भावः । वृत्त्य- र्थन् उदरभरणार्थं यजन्तः पशुहिंसां कुर्वन्तः बहुकथितमपि श्रुत्यादिषु सगुणनि- गुणभेदेन प्रतिपादितमपि त्वाम् ईश्वरम् अनाकर्णयन्तः शृण्वन्तोऽप्यश्रद्दधानतया श्रवणफलमनासादयन्तः । अत्र हेतुमाह- • हप्ता विद्याभिजात्यैः। 'विद्यामदो धन- मदतृतीयोऽभिजनो मद' इत्युक्तमत्रत्रययुक्ताः किमु न विदधते किं न कुर्वन्ति । आभिचारसज्जननिन्दाद्यपि कुर्वन्त्येवेत्यर्थः । मां तादृशम् आत्महनं मा कृथाः ॥ ३॥ --- सन्निन्दामेव अपञ्चायति mul पापोऽयं कृष्ण रामेत्यागकर निजं गृहितुं दुचरित्रं निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विनितानि । भ्राता मे बन्ध्दशीको भजति किल सदा विष्णुमित्थं बुधांस्ते निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतीस्तादृशं मा कृथा माम् ॥ ४॥ पाप इति । अयं पापः परद्रव्यापहारी | तत् कथमवगम्यते, कृष्ण! रामेत्य- १. 'एसच तच्चाज्ञानानाधि' क. पा. २. 'क्या हि ले' क. पा.