पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्ममिश्रभक्तिस्वरूपवर्णनम् दशकम्-६९] । कामान् एवं साये समनुचरनिति । नैष्का | वैरिति स्मृत्यादरप्युप लक्षणम् । निषिद्धे कृप्यपि कर्म मनःक- मैकाचा मते मा भूव । दुर्ब निषिद्धकर्म, तश्चेदवा- तम् अनुद्धितं तर्हि तथापे भवति चित्रकारी ब्रह्मणि अर्पये मन्त्र पुरस्सरं समर्पया- मीत्यर्थः ॥ १ ॥ वैदिकं कर्षोन्मुकश तान्त्रिकमाह ---- यस्स्वन्यः कर्मयोगस्तव भजनस्तत्र चाष्टमूर्ति हुद्यां सरकल्पां दुवादे हृदि मुदि कापि वा भावयित्वा । व विरचितैः शतितो भक्तिपतै- नित्यं वर्षा पर्चा विश्वयि विभो! त्वत्प्रसादं भजेयम् ॥ २ ॥ ♥

-- यस्त्वति । अन्य: वैदिकाउन्यस्तान्त्रिकः तय भजनमयः त्वरपूजारूप: आयु त्वत्प्रसादजनकः । अमां श्रीनारायणवासुदेवादिरूपां मूर्ति हृद्याम् अतिम- नोहरवेषविशिष्टां सत्वैकरूपां शुद्धसत्त्वमयीं हृषदि शिलाम मुदि लेप्यायो हृदि मनोमयां कापि कांस्बरजतसुत्रर्णादिप्रतिमायां बा । यथोक्तं -- Ge ' शैली दारुमयी लौही लेण्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाठविधा स्मृता ||” (श्री. भा. एक. ११. अ. २७.लो. १२) इति । भावयित्वा तब मूर्ति सङ्कल्प्य विरचितैः सम्पादितैः शक्तितः यथा- शक्ति "पत्रं पुष्पं फलम् " (गी. ९.२६) इत्यादिवचनात् । भक्तिपू: पुष्पादि. भिः नित्यं नियमेन त्रिकालं वा वर्यो 'ऐसे जायालय: पूजेत्युक्तरीत्या ईश्वरे स्वशरीरार- नकार्यकारणलक्षात्मकता श्रेष्ठां सपर्या पूजां विदधत् कुर्वन् ॥ २ ॥