पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः - ११ , भूतेष्वति । एषु भूतेषूत्कृष्टेषु निकृष्टेषु मशकादिष्वपि जगदाश्रयस्याप्रच्यु तैश्वर्यस्य तवेश्वरल्यैव जीवरूपेणावस्थानाद् यदैक्यं तस्य स्मृतिरनुसन्धानं तस्य सम- धिगतिः प्राप्तिः सर्वभूतेष्वन्तर्बहिश्च परिपूर्णतया भगवद्दृष्टिर्मागवतोत्तमधर्मः लत्याप्तौ ममाधुनाधिकारो न चेत् त्वयि ईश्वरे प्रेम, त्वत्केषु त्वदीय पुरुषेषु भक्तेष्विति या- बदू, मैत्री सख्यं, जडमतिषु मूढेषु कृपा, द्विसु शत्रुषूपेक्षा च भूयात् । अत्रेश्व- रादिषु भेददृष्टेरपि सद्भावादेते मध्यमभागवतधर्माः । तत्राप्यधिकारो न चेद् अर्चा- यां प्रतिमायां या समर्चा पूजा तस्यां कुतुकम् आग्रहः उरुतरया ईश्वरगुरुशास्त्र - विषयया श्रद्धया विश्वासेन। तथा त्वत्संसेवी अधमभक्तः । सोऽपि द्रुतम् अस्मिन् जन्मन्येव | उपलभते प्राप्नोति । अघमोऽपि क्रमादुत्तमभक्तो भविष्यतीत्यतोऽघमत्व- मपि प्रार्थ्यत इति भावः ॥ ८ ॥ 'मायाविद्धे तु' (श्लो. ३) इत्युक्तेर्माया स्वरूप जिज्ञासायामाह - आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती जीवान् भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपन्ती । त्वन्माया माभिभून्मामयि भुवनपते! कल्पते तत्प्रशान्त्यै त्वत्पादे भक्तिरेवेत्यवददाय विभो! सिद्धयोगी प्रबुद्धः ॥ ९ ॥ आवृत्येति । त्वत्स्वरूपं तव स्वीयं रूपं ब्रह्म आवृत्य आवरणशक्त्याच्छा- द्य | क्षितिजलमरुदादीत्यादिशब्देन स्थूलसूक्ष्मात्मकं भूतपञ्चकं चतुर्विधस्थूलशरी राणि ब्रह्माण्डं च गृह्यते । तेत्तदात्मना स्वरूपेण विक्षिपन्ती विक्षेपशक्त्याविर्भाव यन्ती जीवान् शरीरिणः भूयिष्ठकर्मावालविवशगतीन् भूयिष्ठानि काम्यनिषिद्धभे- देन बहुप्रकाराणि कर्माणि तेषाम् आवलिः समूहः तया तज्जन्यादृष्टवासना- 'वी प्राकृतभ' क. पाठ: २. 'तदात्मना तत्स्व' क. ग. पाठः. + " इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया । नारायणपरो मायामजस्तरति दुस्तराम् ॥ " (श्री. भा. एक. ११. अ. ३. श्री. ३३) इति प्रबुद्धोक्तिः ।