पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः - ११ ननु विषयविक्षिप्तचेतसां कुतो मनः कर्मयागादीनामीश्वरे समर्पणं संभवतीत्या - शङ्कय न तावद् विषयो नाम वास्तवोऽस्ति किन्तु मनोविलासमात्रम् । अतो म मोनिरोधपूर्वकं सर्वे समर्पयेदित्यभिप्रायेणाह - - भीतिर्नाम द्वितीयाद् भवति ननु मनःकल्पितं च द्वितीयं तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् । मायाविद्धे तु तस्मिन् पुनरपि न तथा भाति मायाधिनाथं तेत् त्वां भक्त्या महत्या सततमनुभजन्नीश! भीति विजह्याम् || ३ || भीतिरिति । द्वितीयाद् आत्मात्मीयत्वेनाभिमन्यमानाच्छरीरादेः । नाम प्रसिद्धौ । देहात्मवादिनामन्येषामपि देहस्यैव जन्मादि, नात्मनः, तस्य नित्यत्वा- दिति प्रसिद्धम् | मनःकल्पितं मनसा सङ्कल्पविकल्पात्मिकयान्तःकरणवृत्त्या कल्पि- तम् आरोपितम् । ऐक्याभ्यासशीलः यथा मृदादेरुत्पन्नस्य घटादेर्मुदाद्यात्मकत्वं, तथा ब्रह्मण उत्पन्नत्वाद् ब्रह्मैवेदं सर्वं न ततः पृथक् किञ्चिदस्तीति चिन्तनशीलः सन् हृदयं बुद्ध्या निश्चयात्मिकैयान्तःकरणवृत्त्या यथाशक्ति याबहुद्धिबलम् इह चिन्तिते- इथे निरुध्यां नियच्छेयम् । तस्मिन् हृदये मायाविद्धे मायाकार्यकामक्रोधादिराजिते सतिं पुनरपि निगृहीतेऽपि हृदये तथा न भाति नैक्यज्ञानमवतिष्ठते । तत् तस्माद् मायाधिनाथं मायाखामिनं त्वां महत्या अनपायिन्या भक्त्या प्रेमलक्षणया सत- तमनुभजन् यथावसरं सेवमान: भीर्ति संसारभयं विजयां विशेषेण सर्वात्मना त्यजेयम् ॥ ३ ॥ भक्त्यानुभजान्नयुक्त भक्तरुत्पत्तिहेत्वपेक्षायामाह- भक्तरुत्पत्तिवृद्धी तव चरणजुषां सङ्गमेनैव पुंसा- मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन । तत्समो देव! भूयान्मम खलु सततं तन्मुखादुन्मिषद्भि- स्त्वन्माहात्म्यमकारभवति च सुद्धा भक्तिरुतपापा ॥ ४ ॥ a 1. 'तं त्वां' ग. घ. पाठः. २. 'त्मत्वं' क. ग. पाठः ३. 'कान्त:' क. ग. पाठो