पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ तं चेति | त्रिमूर्त्यतिगतं मूर्तित्रयात् परं तं शैवानामीश्वरशब्दवाच्यं परं ब्रह्माण्डाद् हि पुरुष एकांशेन पुरं ब्रह्माण्डं प्रविश्य च स्थितम् अन्तर्गत एवं त्वां खलपासनविधौ शैवान् प्रति शर्वात्मना शिवस्वरूपेणापि शंसन्ति पौराणिकाः । सर्वमयत्वहेतोरिति । तब त्रिमूर्त्यधिष्ठानत्वात् तदपि दार्थः । तदपि तथापि स्वतः परमार्थतस्त्वग्रूपमेव तद्, न ब्रह्म- शिवयोरित्यत्र बहु नः श्रुतिपुराणवचनप्रत्यक्षादिप्रमाणानि बहूनि सन्तीत्यर्थः । श्रुतिस्तावत् पुरुषसुक्तादौ । 'केहग्विधाविगणिते वचनानि । एवंर्जुनासिरृष्टत्वात् प्रत्यक्षमपि प्रमाणमित्यलम् ॥ ४ ॥ - श्रीशङ्करोऽपि भगवान् सकलेषु तावत् त्वमेव मानयात यो न हि पक्षपाती । विस हि नामसहस्रकादि व्याख्यद् भवत्स्तुतिपर गतिं गतोऽन्ते ॥ ५ ॥ श्रीशङ्कर इति । किञ्च श्रीशङ्करः भगवत्पादाचार्यः । त्यनिष्ठं विष्णुपरम् । . नामसहस्रकादीति | आदिशब्देन श्रीगीतादि गृह्यते । सोऽपि तदुभयमपि शिवपर- तया व्याख्यातुं शक्यमपि विष्णुपस्तयैव व्याख्यातवान् । अन्ते च भवत्स्तुतिपरः श्रीमत्पादादिकेशस्तुतिं कुर्वन् गतिं मोक्षं गतः, न तु शिवस्तुतिपरः ॥ ५॥ सकलेषु त्वामेव मानयतीति यदुक्तं, तदेवाह- मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र - स्यादौ कलायमुपमं सकलेश्वरं त्वाम् । ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा त्वामेव तत्र सकलं निजगाद नान्यम् ॥ ६ ॥ wphong. ९. 'रगत शै' क. पाठः, 'रतः शै'ख. पाठः, २. 'देतो: त' क.ग. पाठ:. ३. 'ताण्डपराणु- चर्यायाताध्वरोमविवरस्य च ते महित्वास त्या ( श्री. भा. १०.१४.११) क. ग. ४. 'हि' क. घ.. ई. च. पाठ: पाठ:. ५. 'वान् | त्व' क. पाठः, 'त्पादः । त्व' ग. पाठः, 'ते' | 'श्रीशङ्कराचार्यो हि सहस्रनासगीतादिकं शि' क. ग. पाठः, !