पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ९७] आगमादीनां भगवत्येव परमतात्यनिरुपणम् | निश्चित्य ते च सुदृढं त्वयि बद्धभावाः सारस्वता सुनिवरा दधिरे विमोक्षम् | त्वामेवमच्युत ! पुनश्च्युतिदोषहीनं सत्वोच्चयैकतनुमेव वयं भजामः ॥ ९ ॥ निश्रित्येति । बद्धो भावो भक्तिर्येषाम् | सारस्वताः सरस्वतीतीरवासिनः ॥९॥ जगत्सृष्टपादौ त्वां निगमनिवहन्दिभिरिव स्तुतं विष्णो ! सचित्परगरसनि । परात्मानं भूमन् ! पशुपवनिताभाग्यनिवहं परतापवान्त्यै पवनपुरवासिन् ! परिभजे ॥ १० ॥ जगदिति । निगमनिबहैः मूर्तिमतीभिरुपनिषद्भिः जगत्सृष्टयादाँ सगुणत्वेन स्तुतम् । सञ्चिदिति । सच्चिदानन्दाद्वयपरमात्मरूपेण च स्तुतमिति भावः । पशुपवनि- तानां भाग्यं तत्फलं नितरां वहति प्रापयतीति तथा ! यद्वा भाग्यानां निवहं श्रीकृ ष्णरूपेण परिणतमिति । एवञ्च त्रिमूर्तिषु विष्णोरेव महत्त्वमित्यस्मिन्नर्थे सारस्वता मुनिवरा निगमनिवहाश्च प्रमाणमित्यप्युक्तं वेदितव्यम् ॥ १० ॥ इति वृकासुरवधवर्णनं मूर्तित्रितये भगवतः श्रेष्ठयवर्णन न्य एकोननवतितमं दशकम् ननु त्रिमूर्तिषु महत्त्वं श्रीशङ्करस्यैवेति स्कान्दादी बहुशः श्रूयत इत्या शङ्कय परिहरति- वृकभृगुमुनिमोहिन्यम्बरीपादिवृत्ते- घ्वाय तव हि महत्त्वं सर्वशर्वादिजैत्रम् | स्थितमिह परमात्मन् ! निष्कलार्वागभिनं किमपि यदवभातं तद्धि रूपं तत्रैव ॥ १ ॥