पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याम्यामैन्द्री तथान्याः सुरवरनगरीविद्ययासाथ सद्यो मोयोद्योगः पतिष्यन् हुतभुजि भवता सस्मितं वारितोऽभूत् ॥ ६ ॥ मानीति । स पार्थः मानी आश्रितरक्षणेऽद्वितीयोऽहमित्यभिमानी । अत एवं त्वां परमबन्धुमप्यष्टष्ट्वा महास्त्रैः आमेयादिभिः सूतिगेहं रुन्धानः कृतशर- पञ्जरः दृष्टनष्टे जातमात्र एवं सशरीरमदर्शनं गते याम्यां यमनगरीम् ऐन्द्रीम् इन्द्रस्य नगरीम् अन्याः वरुणकुबेरादिसुरवरनगरी: विद्यया योगेश्वर्येण आसाद्य प्राप्य हुतभुजि अग्नौ पतिष्यन् पतिनुमारब्धो भवता सस्मितम् । पौरुषस्य दैवसा- पेक्षत्वम् इदानीं किमवसितमित्यर्जुनस्य भावावेदनं तव स्मितहेतुः ॥ ६ ॥ साई तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो लोकालोक व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् । चक्रांशुद्धिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां पारे त्वं माददर्श: किमपि हि तमस दूरदूरं पदं ते ॥ ७॥ सार्थमिति । अतिजविना वेगातिशयवता | वारां पारे कारणजलमध्य- चर्तिनि किमपि अनिर्देश्यं तमसां दूरदूरम् अत्यन्तदूरस्थितम् ॥ ७॥ तासीनं भुजङ्गाधिषशयनतले दिव्यभूषायुधाद्यै- रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गम् । मूर्तीनामी शितारं परमिह तिसृणामेकमर्थ श्रुतीन त्वामेव त्वं परात्मन् ! प्रियसखसहितो नेमिथ क्षेमरूपम् ॥ ८ ॥ तत्रेति । तिसृणां मूर्तीनामीशितारं नियन्तारम् अत एव परं जगत्कारणं श्रुतीनामेकम प्रधानप्रतिपार्थ क्षेमरूपं पुरुषार्थभूतं त्वामेव त्वं नेमिथ नमस्य- कृषे ॥८॥ सुत्रां मामेव द्वावधिकवितातिया विभिन्यो सन्द्रष्टुं स्वयमहमहाष द्विजसुतान् । १. 'हिंदू' क, पाठः,