पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गच्छन्निति । द्विमूर्ति: अङ्गीकृतशरीरद्वयः | एकेन बहुलाश्वेन भूरि- भिर्विभवैः उपकरणैः विहितः कृतः उपचारः पूजा यस्य ॥ ३ ॥ अथ द्विजस्य मृतपुत्रानयनेनार्जुनस्य गर्यापनयनपूर्वकमात्मान तत्त्वबुद्ध्या- पादनप्रकारमाह भूयोऽथ द्वारंवत्यां द्विजतनयमृतिं तत्मलापानपि त्वं को वा दैवं निरन्ध्यादिति किल कथयन् विश्ववोढाप्यसोढाः । जिष्णोर्गव विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धि तत्त्वारूढां विधातुं परमतमपद्प्रेक्षणेनेति मन्ये ॥४॥ भूय इति । दैवं स्त्रकर्मफलं को निरुध्याद् अन्यथाकर्ते कः समर्थ इति कथयन् त्वं तस्य द्विजस्य प्रलापानपि विश्ववोढा जगदीश्वरोऽपि असोढाः मर्षि- तवान् । परमतमस्य पदस्य वैकुण्ठपदस्य प्रेक्षणेन अस्य जिष्णोः गर्व विनेतुम् अपनेतुम् । मनुजधिया त्वाय कुण्ठितां निश्चयरहितां तत्त्त्रारूढां विधातुम् इद- मिति मन्ये ॥ ४ ॥ नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः स्पष्टो जातो जनानामथ तदवसरे द्वारकामार पार्थः । मैत्र्या तत्रोषितोऽसौ नवमतौ विश्वर्यमरो श्रुत्वा चक्रे प्रतिज्ञामनुपहतसुतः सन्मिवेक्ष्ये कृशानुम् ॥ ५ ॥ नष्टा इति । अस्य द्विजवरस्य अष्ट पुत्रा नष्टाः । तदा तु तवोपेक्षया द्विजसुतरक्षणौदासीन्याद् जनानां कष्टवादो लोकापवादो जातः । तदवसरे पार्थो द्वारकाम् आर प्राप | मैव्या सख्येन तत्रोषितः उवास | अनुपहृतसुतः अदत्तज- निष्यमाणकुमारश्चेद् अहं कृशानुम् अग्निं सन्निवेक्ष्ये प्रविशामि ॥ ५ ॥ मानी स त्वामवृष्ट्वा द्विजनिलयगतो बाणजालैमेहास्त्र रुन्धान: सुतिगेहं पुनरपि सहसा दृष्टनटे कुमारे । १. 'नसि' क. पाठः. २. 'ब्यवप' क. ग. पाठः.