पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८. नारायणीये [स्कन्धः - १० स रत्नशालासु नसऋपि स्वयं समुन्नपद्भक्तिभरोऽमृतं ययौ । त्वमेवमापूरितक्तातो मरुत्पुराधीश ! हरस्व मे गढ़ान् ॥ १० ॥ स इति । सः स्वयं रत्नशालासु कामोद्दीपन विभावेषु बसन्नपि समुन्न- मद्भक्तिभरः क्रमात् प्रवृद्धभक्त्यतिशयः अमृतं मोक्षं ययौ ॥ १० ॥ इति कुचेलोपाख्यानं सप्ताशीतितमं दशकम् । मागेवाचार्यपुत्रातिनिशमनया स्वीयषमुनुवीक्षां काङ्क्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् । धातुः शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कंसभग्ना- नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥ १ ॥ प्रागेवेति । मृतं पुत्रमानीयाचार्यदाक्षिणां कृतवानिति निशमनया श्रवणेन कंसहतस्वीयषट्सूनुवीक्षां प्रागेव अतिचिरं काङ्क्षन्त्या मातुर्देवक्या उक्त्या महा- बलिं प्राप्य पूर्व मरीचेः पुत्रान् स्मरोगीथपरिष्वज्ञपतक्षुद्रभुण्याख्यान पुनश्च धातुर्ब्रह्मणः शापाद् हिरण्यकशिपुभवान् शौरिजान् वसुदेवपुत्रान् मात्रे प्रदर्श्य स्वपदं स्वर्गम् अनयथाः प्रापयामासिथ ॥ १ ॥ श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । युगपत् त्वमजुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥ २ ॥ श्रुतदेव इति । श्रुतं विश्रुतम् ॥ २ ॥ गच्छन् द्विमूर्तिरुभयोर्युगपत्रिकेत- मेकेन भूरिविभवैविंहितोपचारः । अन्येन तदिनभृतैश्च फलौदनाद्यै- स्तुल्यं प्रसेदिय ददाथ च मुक्तिमाभ्याम् ॥ ३ ॥ १. 'भ' क. पाठः.