पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शीर्ष चकर्तिथ ममर्दिथ चास्य सेनां तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ।। ४ ।। कालायसमिति । कालायसमयं निजसुदर्शनम् अस्यतः प्रयुञ्जतः अस्य पौण्ड्रकस्य । कालानलोत्करकिरेण संहारकार्यङ्गारवर्षिया | चकर्तिथ कृत्त- बान् । तन्मित्रस्य काशिपस्य शिरः काश्यां पतितं चकर्थ अकरोः ॥ ४ ॥ जाड्येन बालकगिरापि किलाहमेव श्रीवासुदेव इति रूढमतिथिरं सः । सायुज्यमेव भवदैक्यधिया गतोऽभूत् को नाम कस्य सुकृतं कथमित्यवेयात् ॥ ५ ॥ जाड्येनेति । जाड्येन मूढताहेतुकेन परप्रत्ययत्वेन बालकानां मन्दभियां बाचा गिरा रूढा स्थिरा मतिर्यस्य ॥ ५ ॥ काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः शर्व मपूज्य भवते विहिताभिचारः । कृत्यानलं कमपि बाणरणातिभीत- भूतैः कथञ्चन हतैः सममभ्ययुञ्चत् ॥ ६॥ काशीश्वरस्येति | कथश्चन वृतैः भूतैः समं सह कृत्यानलम् अभिचारक- ण्डोत्थितं मूर्तिमन्तमग्निम् अभ्यमुञ्चद् विससर्ज ॥ ६ ॥ तालप्रमाणचरणामखिलं दहन्तीं कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः । द्यूतोत्सवे किमपि नो चलितो विभो! त्वं पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥ ७ ॥ तालप्रमाणेति । पौरैः कथितो विज्ञापितोऽपि धूतोत्सवे द्यूतक्रीडाकौतुके नो चलितः न विमुखो जातः, किन्तु पाश्र्वस्थं चक्रं हस्तसंज्ञया विसर्जिथ ॥७॥ १. 'र्यनळोत्कर' क. पाठः