पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्तस्त्वयि स्थिरतरः स हि गान्दिनेय- स्तस्यैव कापथमतिः कथमीश! जाता । विज्ञानवान् मशमवानहमित्युदीर्ण गर्व ध्रुवं शमयितुं भवता कृतैव ।। १० ।। भक्त इति । कैापथे कुत्सिते मार्गे हिंसादौ । उदीर्णम् उत्पन्नम् ॥ १० ॥ यातं भयेन कृतवर्मयुतं पुनस्त माहूय तद्विनिहितं च मार्ग प्रकाश्य । तत्रैव सुव्रतधरे विनिधाय तुष्यन् भामाकुचान्तरैशयः पवनेश! पायाः ॥ ११ ॥ यातमिति | सत्राजिद्धन्तुर्वधात् तत्प्रयोजकयोर। वयोरपि वधः कृष्णेन भावीति भयेन यातं विदेशगतं कृतवर्मसहितं तम् अक्रूरं पुनदूतमुखेम आहूय अनीय शतधन्वना स्क्रूरे विनिहितं प्रकाश्य अग्रजादिभ्यः प्रदर्श्य तत्र अक्रूर एव विनिधाय तुष्यन् कृतकृत्यः सन् ॥ ११ ॥ इति स्यमन्तकोपाख्यानमशीतितमं दशकं सैकम् । स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां यातो भूयः सह खलु तथा याज्ञसेनीविवाहम् । पार्थत्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्या शक्रप्रस्थं पुरमपि विभो! संविधायागतोऽभू: ॥ १ ॥ स्निग्यामिति । स्निग्धां प्रणयिनीं मुग्धां मोहनरूपाम् । संविधाय विश्वक- र्मणा कारयित्वा ॥ १ ॥ भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां त्वद्वाचा तामहृत कुहनामस्करी शक्रसुनुः । १. इदं पद्यं क. घ. ङ ३. 'शयनः प' क. ड. च, पाठः, ४. 'जिदूधा' ख. पाट:. च पुस्तकेषु न दृश्यते । २. इदं वाक्यं क. पुस्तके न दृश्यते ।