पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ७५] भगवतो मल्लरङ्गमत्रेशवर्णनन् । केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य व्याहत्यालीयथास्त्वं चरणमुवि पुनर्निर्गतो वल्गुहासी ॥२॥ २९५ पापिष्ठति । हे पानिष्ठ! अतिशयेन दुष्ट मार्गाद् द्रुततरम् अपहि अपसर इसि त्वद्वचसा निष्ठुरा स्वतः कूरा क्रुद्धा च बुद्धि य तत्याग्वष्ठत्य महामात्रस्य प्रणोदात् चोदनया | केलीमुक्तः फ़ीडया हत्तिकराद् विगलितः अथ अनन्तरं गोपी कुचकलश चिरस्पर्धिनम् अत एव तत्साभ्यापादकपुप्येन भगवत्करस्पर्शलाभः, अस्य कुम्भं मस्तकं व्याहृत्य हस्तेन ताडयित्वा चरणभुवि चरणचतुष्टयमध्ये लीलयालीयथाः ॥ २॥ , हस्तमाप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन् गजेन्द्रं क्रीडापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् । मूलादुन्मूल्य तन्मूलगम हितमहामौक्तिकान्यात्म मित्रे मादास्त्वं हारमेभिर्खलितविरचितं राधिकायै दिशेति ॥ ३ ॥ हस्तेति । हस्तेन शुण्डया प्राप्यः स्पृश्यमानोऽप्यगम्योऽम्पृश्यमानो यथा भवति तथा झटिति धावन् क्रीडन् भूमौ स्वयमापत्य दण्डवत् पतित्वा पुनः पश्चादभिपततो दन्ताभ्यां भूमौ मतस्तस्य सजीव जीवन सह दन्तं मूलादखण्ड- मुन्मूल्य तन्मूलगानि दन्तमूलस्थानि महितानि परार्ध्यानि महान्ति स्थूलानि मौक्ति कान्यात्मभित्रे श्रीदानि मादाः एमिलीले वि वितं मनोहरतना रचितं हारं मालां राधिकायै मध्प्रेयस्यै दिश प्रदेहीति वचनपूर्वकम् ॥ ३ ॥ गृह्णानं दन्तमंसे युतमय हलिना रङ्गमङ्गाविशन्तं त्वां मङ्गल्याङ्ग्भीरभसहृतमनोलोचना वीक्ष्य लोकाः । हो धन्यो नै नन्दो नहि नहि पशुपालाड़ना नो यशोदा नो नो धन्येक्षणाः स्मखिजगति वयमेवेति सर्वेश संतुः ॥ ४ ॥ गृह्णानमिति | अङ्ग! हे श्रीकृष्ण ! इतर न्तमंते गृह्णानेन हलिना युतं १. येडलीये' क. स. पाठः १. 'हि' इति सूलपाठ