पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये शिष्टैर्दुश्जनैष दृष्टमहिमा मीत्या च भीत्या ततः संपन् पुरसम्पदं वि वरन् सायं गतो वाटिकाम् । श्रीदाम्ना सह वारिहर्ज खेदं वदन् शस्वप- नानन्द गवतारकार्यघटना बातेश! संरक्षमाम् ॥ १० ॥ शिटैरिति । शिटैः सज्जनैः प्रीत्या हो महिना अद्भुतपराक्रमो यस्य | दुष्टजनैः मीत्या दृष्टमहिमा सन् सायं सन्ध्यायां वाटिकां शकटस्थानं गतः श्रीदा- म्नाप्तेन गोपेन । अवतारकार्यघटनात् कंसे हते तच्छृस्य मागधस्य परिभवात् तस्य तीच वो भागीयादिचिन्तया भूमारहरगानेर्वाहद- शेनादानन्दन् ॥ १० ॥ इति भगवतो मथुरापुरीप्रवेश रजक्रनिग्रह-वायलमालाकार- कुब्जानुग्रह- धनुर्भङ्गादिवर्णनं चतुस्सततितमं दशकम् । [स्कन्धः - १० - प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते महतूर्ये सङ्के राज्ञां च मञ्चानभित्रयुषि गते नन्दगोपेऽपि हर्म्यम् । कंसे सौधाधिरूढे त्वमपि सहबल: सानुगवारुत्रेषो रद्वारं गतोऽभूः कुपितकुवलयापीडनागाव जीठम् ॥ १ ॥ प्रातरिति । अरेः प्रातः सन्त्रसन्य देय अष्टाअतिमानु- षेण पराक्रमे चायं मां निष्यतीति भीत य (कंसन्य) वचसा आज्ञया मल्लतूर्ये मल्ल- क्रीडानुसारिबाद्यप्रयोगे प्रस्तुते आरब्धे सति । अभिययुषि आरूढे च सति । महा- मात्रप्रणोदात् कुपितेन कुवलयापीडाख्येन नागेन अवलीढं विभितप्रवेशं मल्लरत्र- द्वारं गतोऽभूः ॥ १ ॥ पापिष्ठापेहि मार्गान हुतामिति वचसा निरक्रुद्धबुद्धे- रम्वष्टस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः । १. 'वषिष्य' क. पाठः.