पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भारायणीये सुष्ववेष्टत श्रीकृष्णपादपांसव इति सर्वाङ्गेष्वकरोत् । किं ब्रूमहे । तदा भक्तः काले बहुजना जाताः, तथाप्यक्रूरवदेवं भक्त्या तरलाः परवशाः विरला न्यूनाः ॥ ६ ॥ M सायं स गोपभवनानि भवचरित्र- गीतकर्ण रसायनानि । पश्यन् प्रमोदसरितेव किलोद्यमानो गच्छन् भवद्भवन निधिमन्वयासीत् ॥ ७ ॥ A सायमिति | सायं सन्ध्याकाले भवच्चरित्रगीतमेवामृतं, तत्प्रसृतममृतनि- ष्यन्दः, तदेव कर्णरसायनं श्रोत्रानन्दकरं येषु तानि गोपभवनानि पश्यन् प्रमोद - रूपया सरिता नद्या उद्यमान इव ॥ ७ ॥ तावद् ददर्श पशु बिकलोलं मागतिमिव प्रतिषालयन्तम् । भूमन् ! भवन्तमयमग्रजवन्तमन्त- र्ब्रह्मानुः तिरससिन्धुमित्रोदुमन्तम् ॥ ८ ॥ 2004 तावदिति । पशुदोहविलोकने लोलं सश्रद्धं भक्तोत्तमस्याक्रूरस्य आगति मिवायमकूरो भवन्तं ददर्श ब्रह्मानुभूतिर्ब्रह्मज्ञानं, तज्जन्यो रससिन्धुः 1 सुखार्णव आनन्दः । पथि श्रीकृष्णाकाराकारितामाश्चित्तवृत्तेः अन्तःस्थत्वाद् भगवदर्शनसमनन्तरं तत्था इन्द्रियद्वारा बहिनिर्गमनाञ्चान्तःस्थं श्रीकृष्णदर्शनसुख बहिरुद्वमन्तमिवेत्यर्थः ॥ ८ ॥ सायन्तनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ । नातिमपञ्चधृतभूषणचारुद्वेषौं मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ ९ ॥

  • यदिभवनानुकुव्यापारवृत्तमस्ति बहिर्भायमात्रे वृत्तिनिवृत्तत्रेषणपक्षाश्रयसेन । एमचा-

क्रूर हृदयात् बहिर्भवन्तं अह्मानुभूतिरसा धुमिव स्थितमिति भगवद्विशेषणमुपपत्रम् | अस्या एवापपत्तये व्याख्याने 'पथि श्रीकृष्ण 'व्याधुफि: ।