पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाणिसंकणितकणं च मुहुरंसलम्बितकराम्बुजं श्रोणिविम्बचलदग्दरं भजत रासकेलिरसडम्वरम् ॥ ४ ॥ वेण्विति । वेणुनादेन कृतेन तानदानेन गाननिदानभूतरवृरप्रदर्शनेन कलेन कण्ठोस्थिततयातिमधुरे गानेन रागमतियोजनया राजविशेष मार्गसंयोजनेन च लोमनीयो यः पादयातः, तत्कृतेन तालमेलनेन मनोहरं रासकेलिरसस्य डम्बरं परिपोषम् ।। ४ । श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे नर्तनेऽथ ललितहारमणिभूषणे । सम्मदेन कुष्पवर्षमलडमिर दिविषदां कुलं चिन्मये त्वयि निलीयमाननिव संघमोह सवधूकुलम् ॥ ५ ॥ श्रद्धयेति । श्रद्धवा कौतुकेनान परोनीतोञ्जयनेन कृत- स्तारतारः क्रमादत्युचो मधुरत्वरमहारः अनविक्षेपैः तुलितानि स्वस्थानात् च्युतानि अङ्गस्थहाएमजिभूषणानि यस्मिन्, तस्मिन् नर्तने सति सम्म देन स्वातिशायिप्रयोगातिशयदर्शन जनितहपदेशेन कृतः पुष्पवर्षी येन । अलम् अतिशयेन उन्मिषद् दर्शनोत्सुक सबधूकुलं सखीसमूहं दिविषदां कुलं वेबसमूहः संसुमोह । निलीवपणनच अदृष्टनहृदृश्यदर्शनभेदमित्यर्थः ॥ ५ ॥ स्विनमनहरी तह काष नाम पशुपाया कान्त स्म तब तान्तियारलेक्षणा । काचिदानंदसौरभ बञ्चनेन तव सञ्चुचुम्बकम् ॥ ६॥ स्विनेति । स्विन्ना स्वेदा सन्ना प्राहसादा तनुवल्लरी यस्याः सा तथा तान्तिभारेण कुमातिशयेन मुकुनयना तब कान्तं सुन्दरम् अंसं भुजमूलम् अवलम्बते स्म आश्रितवती । काचिद् अपरा आचलितकुन्तला विश्वत्कबरी- भरा नवपटीरसारेण मार्लेयेन नवम् अननुभूतचरं सौरभ यस्मिन् | यद्वा नवप- १. ‘धनसौ' क. ग. पाठः, २. 'रा' व. ङ च पाठः,