पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ६८] रासक्रीडावर्णनन् । तक विभो ! परा कर्ज तिरे पर्यवेत् । गलसमुहूर्त प्रतिनिरुत्वतीयातिहईला ॥ ३ ॥ , तवेति । अपरा तव सुजं गृहीत्वा निजगलान्तरे पर्यवेष्टवद् बबन्ध त्वद्वि- रहव्यथया निर्गसिप्यन्ते माणमारुतं प्रतिनिरुन्तीव ॥ ३ ॥ अपगतत्रया कापि कामिनी तुत्र मुखाम्बुजा पूजचर्वितम् । प्रतिगृहय्य तद् वक्रपजे निवती गता अपगतेति । प्रतिगृहथ्य गृहीत्वा तत् पूगचर्वित स्वarपजे निदधती आस्वादयन्ती पूर्णकामतां सञ्जातजीवनफलतां गता प्राप्ता ॥ ४ ॥ विकरुणो बने संविहाय मागतोऽसि का त्वामह स्पृशेत् । इति सरोषया तावदेका समलोचनं वीक्षितो भवान् ॥ ५ ॥ २३३ विकरुण इति । बने मां सेविहाय अपगतो दूरं गतोऽसि । अतो विक- रुणो निष्कपस्त्वमिदानी किमर्थमागतोऽसि । इह अस्मासु का त्वां स्पृशेदिति सजललोचनं यथा भवति तथा वीक्षितः ॥ ५ ॥ इति मुदाकुर्वल्लवीजनैः यमुने तटे । मृदुकुचाम्बरैः कल्पिवासने घुसुमारे पर्यशोभयाः ॥ ६ ॥ इतीति । मृदुभिः कुचाम्बरैः उत्तरीयैः कल्पिते आसने घुसृणभासुरे कुङ्कुमशोभिते ॥ ६ ॥ तत्तश्च सहोपविष्टास्ता भवन्तमाहुरित्याह- कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते । कतिचिदीदृशा मादृशेष्वपीत्यभिहितो भवान् वडवीजनैः ॥ ७ ॥ कंतिविधेति । इह जगति कतिविधा कृपा | केऽपि सर्वतः सर्वजनेषु धृतदयोदयाः कृपावन्तः । केचिदाश्रित जन एव धूतदयोदयाः । कतिचित् केचिद् महईशाः भवानिव निष्करुणाः । तत्र तत्त्वं ब्रूहीति शेषः ॥ ७ ॥ " WE HA १. 'ति । त' क. ख. पाठ:-