पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवेदयध्वं गृहिणीजनाय मां दिशेयुरनं करुणाकुला इमाः | इति स्मिताई भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥ ५ ॥ निवेदयध्वमिति | इसा यज्वपल्यः अन्नं दिशेयुर्दयुरितीरिता उक्तास्ते दारकाः कुमारा दारजनं गृहिणीजनं ययाचिरे याचितवन्तः ॥ ५ ॥ गृहीतनानि त्वयि सम्माकुलाचतुर्वि भोज्यरसं प्रगृह्य ताः । चिरं तत्वलोकनाप्रहाः स्वनिरुद्धा अपि तूर्णमायपुः ॥ ६ ॥ गृहीतोते | गृहीतनाम्नि कृष्णोऽस्मन्मुखेन भक्तीरोदनं याचत इति स्वन्ना- मश्रवणमात्र एव ता दारजनाश्चतुर्विधं भोज्यखाद्यपेयलेह्यरूपं भोज्यरसं रसवद् भोज्यम् | स्वकैर्भर्त्रादिभिर्निरुद्धा अपि तूर्णमाययुः ॥ ६ ॥ बिलोलपिन्छ चिकुरे कपोलयोः समुत्कुण्डलमाईमीक्षिते । निधाय बाहु सुहृदंससीमान स्थितं भवन्तं समलोकयन्त ताः ॥ ७ ॥ विलोलेति । ईक्षित कटाक्षे आई वात्सल्यातिशय जनितानन्दजला- ईम् ॥ ७ ॥ तदा च काचित् त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना | तदैव सञ्चिन्त्य भवन्तमञ्जता विवेश कैवल्यमहो कृतिन्यसौं ॥८॥ तदेति । तदा इतरानु प्रस्थितालु काचिद् यज्वपली त्वदुपगमे उद्यता यज्वना गृहीतहस्ता पापे ! किमिदं प्रतिकूलाचरणमिति प्रतिरुद्धा भवन्तं सञ्चिन्त्य निरतिशय भवरसङ्कल्पसुखानुभवेन भवद्विरहजनितसन्ताप दुःखानुभवेन च क्षीणसु कृतदुष्कृता अञ्जसानायासेन कैवल्यं मोक्षं विवेश | कृतिनी भाग्यवती ॥ ८ ॥ आदाय भोज्यान्यनुगृह्यताः पुनस्त्वदजस गृहयोज्झतीगृहम् । विलोक्य यज्ञाय विसर्जयन्त्रिमाञ्चकर्थ भर्तनपि तास्वगर्हणान् ॥ ९ ॥ आदायेति । त्वदङ्गसमस्पृहया स्वथा सह रिशंसया गृहं सानुबन्धमुज्झती- स्त्यजतीः विलोक्यानुगृह्य तास्वगर्हणान् बहुमानयुक्तांश्चकर्थ ॥ ९ ॥