पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्ध: - १ रसेन ब्रह्मणा तिरस्कृतजाड्यं चिदानन्देकरसमेव भवतीति । स्वच्छत्वादच्छादित- परसुखचिगर्भनिर्भातरूपं तद्वपुर्यदिति सम्बन्धः । तस्मिन्निति 'स वा अयं ब्रह्म महद्विमृग्यम्', 'कृष्णस्तु भगवान् स्वयम्' इत्यादिभिः परचिदभेदेन प्रतिपादिते वपुषीत्यर्थः । धन्याः अभ्युपगतभक्तिमार्गतयेतरमार्गोक्तबहुसाधनपरिश्रमरहितोः । रमन्ते प्रेमलक्षणां भक्ति कुर्वन्तीत्यर्थः । अत्र हेतुमाह -- श्रुतिमतिमधुर इति । माधुर्ययुक्तत्वाच्छ्रवणस्मरणादिषु सकलेन्द्रियाह्लादक इत्यर्थः । अत एव सुग्रहे सुखआ विमहे मूर्ती ॥ ३ ॥ एवं भगवतः शुद्धसत्त्वमयीं मूर्तिमुपपाद्य तस्या निष्कलनाभेदमुपपादयति- निष्कम्पे नित्यपूर्ण निर्वाधिपरमानन्दपीयूषरूपे निलन/ नेकमुक्तावलि सुभगतमे निर्मलब्रह्मसिन्धौ । कल्लोलोल्लासतुल्यं खलु विमलतरं सस्यमाहुस्तदात्मा कस्मात्र निष्फलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥ ४ ॥ , निष्कम्प इति । तत्र ब्रह्मणः सिन्धुसाम्यमापादयति चतुर्भिर्विशेषणैः । निष्कम्पे निर्विकारे, अन्यत्रै अक्षोभ्ये गम्भीरे इत्यर्थः । नित्यपूर्णे अखण्डे, अन्यत्र वर्षासु प्रभूतनानानदीजलौघे सति ग्रीष्मे तस्मिन्नसति चैकरूपे | निरवधिः कालतो देशत उपाधितश्चापरिच्छिन्नः परमानन्द एव पीयूष मुक्तैरास्वादनीयत्वात्, तद्रूपे | अन्यत्र निरवधिः परमानन्दः स्रक्चन्दनवनितादिसुखातिशायि सुखं यस्मात् तस्य पीयू- षस्य रूपं प्रकाश उत्पत्तिर्यस्मात्, स तथा | निलींनानामपुनरावृत्तिं गतानामने- केषां मुक्तानां ब्रह्मसायुज्यं प्राप्तानामावलिः समूहः, तेन सुभगतमे अतिमनोहरे । अन्येषामपि मुमुक्षाजनक इति भावः । अन्यत्र मुक्तावलिभिः मुक्तारत्ननिकरैः सुभगतमे शोभिते । निर्मलब्रह्मसिन्धाविति । ब्रह्मणो निर्मलत्वं मायात कार्योपरागरा- हित्यम् । सिन्धौ त्वनाविलत्वम् । एवम्भूते ब्रह्मसिन्धौ यः कल्लोलोल्लास: कल्लोला- नां तराणामुलासस्ते तुल्यम् । विमलतरं शुद्धं सत्त्वमित्यर्थः । अयमभिप्रायैः- १. 'र्थ: । अ' ख. पाठः, २. 'ता धन्या र' ख. पाठः, ४. 'नाज' ह. पाट:. ५. 'त इत्यर्थः । नि' क. पाठः. 'त' ख. पाठ: -- ३. 'त्र सिन्धौ अ' क. पाठः ६. स्तत्तु' क. पाठः,