पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति भागवतोक्तेः । एवम्भूर्भतरुपास्यं विष्णुरूपमति पञ्चविधं पुरुषब्रह्मगिरिश- विष्णुनिर्गुणभेदात् । तत्र शुद्धसत्त्वमयं - उपासनक्रमं तु वक्ष्यामः । सुगमम् ॥ २ ॥ एवं विषयप्रयोजनप्रदर्शनेन श्रोतुनभिमुखांकृत्य तेषामुपासनासिद्धये भगवडूप वर्णयन् भगवन्तं स्तौति · - सत्यं यत्तत् पराभ्यामपरिको निर्मल तेल arवद् भूतर्भूतन्द्रियैस्ते बहुरिति यः प सत्यमिति । तत् प्रसिद्धम् । पराभ्यां जम्तनोभ्याम् । परिकलनम् इतरेतरमे- लनं, तदभावोऽपरिकलनं, तेन । निर्मल शुद्धं सत्वं यत्, तेन तावादति तेनैवो- पादानकारणेन । भूतर्महदादिक्रमेणोपः। भूतेन्द्रियः भूतकादशेन्द्रियः । ए- तच्च प्राणादीनामप्युपलक्षणम् । हे भूमन्निति सिंहावलोकन्यायेतोपरन्थमुपादीयते । एतैः स्वेच्छया विरचितं ते तव माणता व्यासस्य - 1 'मुनीनामध्यहं व्यास' इति तवात्मत्वेनानिय वाक्यम् | बहुशो बारंवारं पुराणेषु श्रूयत इत्यर्थः | वाक्यं च – 'जगृहे पौरुष रूपम्', 'विशुद्धं सत्त्वमूर्जितम्', 'सत्त्वं विशुद्ध क्षेमाय', 'नारायणकलात्मकम् '. 'श्रेयांस तत्र खलु सत्त्वतनोर्नृणां स्यु: ' इत्यादि । तद् बहुशः श्रुतं वपुः । स्वच्छत्वान् स्फटिकवदतिनिर्मलतया । अच्छादि- ता अनुपहिता या परसुखचित् चिदानन्देकरसं ब्रह्म सा प्रतिविम्वतः प्रविष्टा गर्ने यस्य तदच्छादितपरसुखचिर्भम् अत एव निर्भसरूलं च । वपुर्विशेषणमे तत् । अयं भावः – • शुद्धसत्त्वमयस्य वपुषोऽतित्वच्छतया तत्प्रविष्टया परानन्द- चिदा तन्निर्मास्यांशस्य जाड्यस्य तिरस्कृतत्वात् परसुखचिदेकतामापन्नमिति । तदुक्तममृततरङ्गिण्यां – त्वद्वपुरतिस्वच्छता स्वस्मिन् प्रतिफलता चिदानन्दैक- 7 " -