पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० नारायणीये [स्कन्धः - १० बिलासयुक्तम् ! या सस्यसम्पत्त्या वा हर्षदाम् । क्षितिधरकुहरेषु गोव- र्धनगुहासुरवासीकडव्यनैपोः ॥ ८ ॥ कुहरतलतिविधं त्वां गरिष्ठं गिरीन्द्रः शिखिकुलन बकेफाकाकुभिः स्तोत्रकारी । स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च मविदधदनुभेजे देव! गोवर्धनोऽसौ ॥ ९ ॥ कुहरेति । कुहरतलनिविष्टमात्मगुहाश्रितं गरिष्ठं महानुभाव त्वामीश्वरं गिरन्द्रिो गोबर्धनः शिखिकुलानां नवा वर्षारम्भोगताः केकास्तद्रवा एव काकबो भक्त्यतिशय जनितोकिविताभिः स्तोत्रकारी स्फुटानां विकसितानां कुटजानां गिरिमल्लिकाकुतुमानां फदयकुसुमानां (च) स्तोमेन समूहेन पुष्पाञ्जलिं प्रविदधत् कुर्वन्ननुभेजे उपसाच ॥ ९॥ अथ शरदमुपेतां तो भवरक्तचेतो- विलसलिलपूरा मानयन् काननेषु । तृणमगलबनान्ते चारु सञ्चारयन् गाः पवनपुरपते ! त्वं देहि मे देहसौख्यम् ॥ १० ॥ अथेति । भवद्भक्तचेतोषद् विमलः सलिलपूरो यस्यां तामभिसरन्ती नायिकामियोपैतां शरदं मानयन् । तृणं सञ्चारयन् भक्षयन् | मे देहसाख्यमारो- ग्यम्, अथवा देहसौख्यं विदेहकैवल्यम् ॥ १० ॥ इति गोगोपानां दावाग्निमोक्षवर्णनम् ऋतुवर्णनं व अष्ट्रपञ्चाशं दशकम् | त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् । ब्रह्म तस्वरचिदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ १ ॥ त्वदिति | स्वपुर्ब्रह्म तच तत्त्वपर चिन्मुदात्मकं सच्चिदानन्दात्मकम् | 3 अतः प्रेमदोहनं रागवर्धनम् । स्त्रियो गोप्यः सम्मुमुहुः ॥ १ ॥