पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

१९९ . दशकम् -५४] कालियमर्दनवर्णनम् । त्वद्वाहं तं सक्षुधं वृक्ष मीनं कचिजक्षतं लक्षयन् सः। तमश्चित्ते शक्षवानत्र चेत् त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥२॥ - त्वदिति । त्वद्वाहं तव वाहनभूतं तृक्षसूनुं ताक्ष्य जक्षतं भक्षयन्तं लक्षयन् पश्यन् चित्ते तप्तः सन्तापवान् अत्र कालिन्दीहदे त्वं जन्तून् मत्स्यादीन् भोक्ता भक्षयिष्यसि चेद् जीवितं मोक्ता मरिष्यसि ॥ २॥ तस्मिन् काले कालियः वेलदत् सारातः कल्पित भागमश्नन् । तेन क्रोधात् त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तदुरापं पयोऽगात् ।। ३ ॥ तस्मिन्निति । श्वेलदद् विषवीर्यमदात् सपँरात्मरक्षणार्थ कल्पितं भागं मासिकं बलिमश्नन् त्वत्पदाम्भोजं भजतीति तथा । अतः पक्षेण सव्येन क्षिप्तो विवशीकृतः तदुरापं सर्पारातिदुरापं पयः कालिन्दीह्रदमगात् ॥ ३ ॥ घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षताः वेलवेगात् । पक्षिवाता: पेतुरभ्रे पतन्तः कारुण्याई त्वन्मनस्तेन जातम् ॥ ४॥ घोर इति । घोरे क्रूरकर्मणि तस्मिन् कालिये सूरजानीरवासे कालिन्दीहृदनिवासिनि सति विक्षता विषाग्निज्वालावलीढतथा नष्टाः । अम्र उपरिभागे। तेन, यतो न केवलं तज्जलोपभोगाभावः प्रत्युत सर्वलोकविनाशश्च, तेनेत्यर्थः ॥ ४ ॥ काले तस्मिन्नेकदा सीरपाणि मुक्त्वा याते यामुन काननान्तम् । त्वय्युद्दामग्रीष्मभीष्मोष्मतता गोगोपाला व्यापिवन क्ष्वेलतोयम् ॥५॥ काल इति । सीरपाणिं मुक्त्वा रामं विना यामुनं यमुनासम्बन्धिन काननान्तं वनप्रदेशं याते त्वाय । उद्दामेति । प्रवृद्धग्रीष्मकालोस्थेन भीष्मेणोष्मणा तप्ताः श्वेलतोयं विषजलं व्यापिबन् यथासुखं पपुः ॥ ५ ॥ नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युता त्वं दया। माप्योपान्तं जीत्रयामासिथ द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षः ॥६॥