पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ नारायणीये [स्कन्ध : - १० नन्द इति । नन्दितात्मा सन्तुष्टः यमिनां मुनीनां वृन्दिष्ठं श्रेष्ठं मानयन् पूजयन् यथाविधि यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य ! कार्यमिति कथयन् । गर्गो निर्गतपुलकञ्चक्रे तब साग्रजस्य नामानि ॥ ३ ॥ यद्विति । मम यदुवंशाचार्यत्वान्मया संस्कृते तव पुत्रे कंसस्य यदुकुमारशङ्का स्यात् । तत्परिहाराय सुनिभृतमतिगूढ मिदं कार्यम् | त्वत्स्पर्शान्निर्गतपुलकः || ३ || कथमस्य नाम कुर्वे सहस्रनाम्नो घैनन्तनाम्रो वा । इति नूनं गर्गमुनिचक्रे तब नाम नाम रहसि विभो ! ॥ ४ ॥ कथमिति । अनन्तनाम्नः कथं नाम कुर्वे । कथं कानिचिन्नामानि कृतवा- निति पृष्टः किं ब्रूयामिति विषण्णो नाम मुनिस्तव नाम रहसि चक्रे ॥ ४ ॥ कृष्णनाम निर्वक्ति- कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । जगदधकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ ५ ॥ तयोः सामा- कृषीति । कृषिधातुः सत्तावाचकः, णकार आनन्दवाचकः, नाधिकरण्येन कृष्णनाम सत्तानन्दात्मताममिलपत् परब्रह्मवाचकं भवति । किलश- ब्दोऽत्र पुराणप्रसिद्धिं द्योतयति । तदुक्तं - “कृषिर्भूयाचकः शब्दो णश्च निर्वृतिबाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते || " इति । अथवा जगतामघं कर्षतीति कृष्ण इति निर्वचनमित्याह - जगदिति । कथयदिति नामविशेषणम् ॥ ५ ॥ Pohlre अन्यांच नामभेदान् व्याकुर्वनग्रजे च रामादीन् । अतिमानुषानुभावं न्यगदत् त्वामप्रकाशयन् पित्रे ॥ ६॥ १. 'घ्य' क. पाठः,