पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योगमायानयनादिवर्णनम् । विमुक्तचिकुरोत्करस्त्वरितमापतन भोजरा- डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ ३ ॥ दशकम् - ३९] तत इति । त्वदनुजाया यशोदाकन्याया रुदितरवेण क्षपितनिद्र बेगैः प्रबु- दैवद्भिवद्भिर्मटोत्करै रक्षिपुरुषैर्निवेदितया, देवक्या अष्टमः पुत्रो जात इति प्रसववार्तयैवार्तिमान् मरणभययुक्तः कथमियं कन्यका भवेदिति बहुविधचिन्ताकु- लतयातुष्ट इव ॥ ३ ॥ ध्रुवं कशालिनो मधुहरस्य माया भवे- दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप- त्र्यं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ ४ ॥ ध्रुवमिति | मधुहरस्य मधुसूदनस्य | अजां मायाम् ॥ ४ ॥ ततो भवदुपासको झटिति मृत्युपाशादिव प्रमुच्य तरसैव सा समधिरूढरूपान्तरा । अधस्तलमजग्मुषी विकसदष्टवाहुस्फुर- न्महायुधमहो गता किल विहायसा दिद्युते ॥ ५ ॥ तत इति । ततः प्रमुच्यं कंसकराद् विगलिता विकसन्त्यष्टबाहुस्फुरन्महायु- धानि यस्मिन्निति क्रियाविशेषणम् | विहायसा मार्गेण गता दिधुते शुशुभे ॥ ५ ॥ नृशंसतर! कंस ! ते किसु मया विनिष्षिष्टया बभूव भवदन्तकः वचन चिन्त्यतां ते हितम् । इति त्वदनुजा विभो ! खलमुदीर्य तं जग्मुषी मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ ६ ॥ नृशंसेति । नृशंसतर! अतिदुष्कर्मकारिन् || तं खलं कंसमुदीर्योक्त्वा मरु-

  • क्षपितनिद्रैवेंगेन द्रवद्भिश्चेति तु युक्तम् ।