पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रस्त्रद्योतकानि दनुषा तत। तदेवाह -- उद्यदिति ! उद्यन्त्यः किरीटादीनां मालो ग्रस्मिन्निति वटुप | परिलेसिथ शुशुभिषे ॥ ३ ॥ वक्षःस्थलीमुखनिलीनविलासिलक्ष्मी- मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः । तन्मन्दिरस्य खलकंसकृतामलक्ष्मी- मुन्मार्जयषि विरेजिथ वासुदेव ! ॥ ४ ॥ वक्षःस्थलीति | वक्षःस्थलीसुखनिलीनाया निजकमितुर्मूर्त्यन्तरपरिग्रहेण विलासिन्या नवीकृतप्रेमप्रकर्षयोतकचेष्टाविशेषयुक्ताया लक्ष्म्या मन्दाक्षेण लाक्षेतैरु- पलक्षितैर्लज्जामन्थैररित्यर्थः ॥ ४ ॥ शौरिस्तु धीरमुनिमण्डलचेतसोऽपि दूरस्थितं पुरुदीक्ष्य निजेक्षणाभ्याम् । आनन्दबाष्पपुलको मगइदाई - स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ ५ ॥ शौरिरिति । धीरस्य साधनचतुष्टय सम्पन्नस्य मुनिमण्डलस्य चेतसः समाधेः सकाशादपि दूरे स्थितम् आनन्दबाप्पेण पुलकोद्गमेन गद्गदेने चा मिलितः सन् ॥ देव! प्रसीद परपूरुष ! तापवली- निर्लनिदात्र ! समनेत्र ! कलाविलासिन्! । खेदानपाकुरु कृपागुरुभिः कटाक्षै- रित्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ ६ ॥ देवेति । परपूरुष ! परमात्मन् ! तापवल्ल्या निर्लनौ मूलच्छेदे दात्र ! अ- तिर्तीक्ष्णशस्त्रभूत ! समनेत्र ! सर्वेनियन्तः ! कलया स्वांशभूतया मायया जगत्सृष्ट्या- दिक्रीडाशील !, अथवा तापवल्ल्या निर्लनौ दात्रसमो नेत्रकलायाः कटाक्षस्य बिला- सोऽस्यास्तीति तथेति ॥ ६ ॥ ↑ 'ति । निज' क. एख. पाट: २. 'दवाक्येन' ग. पाठः, ३. 'न वाक्येन चा ख. पाठः "