पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीय उद्वाहावसितौ तदीयसहज : कंसोऽथ सम्मानय नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्विरा | अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः सन्त्रासात् स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ ७ ॥ उद्वाहेति । एतौ देवकीवसुदेवौ सूततया सम्मानयन् | त्वद्भिरेति 'दैवम- प्यनुतं वक्ति' (श्रीभा. स्क. १०. अ. ४. श्लो. १७) इति पुनः कंसवचनात् । हन्ता इनिप्यति । हन्त अहो कृतार्था देवा भूश्चेतीरितः | तवीं देवकीम् | अधाद् आददे || गृहानचिकुरेषु तां खलमतिः शौरेभिरं सान्त्वनै- नों मुञ्चन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् । आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसो दुष्टानामपि देव ! पुष्टकरुणा दृष्टा हि धीरेकदा ॥ ८ ॥ www गृह्णान इति । चिरं दीर्घकालं प्रयुक्तैः सान्त्ववचनैः । आत्मजार्पणगिरा अस्याः पुत्रांस्तुभ्यं दास्यामीति प्रतिज्ञया तावत् त्वन्मनसैव नारदमुनिः मोचे स भोजेश्वरं यूर्य नन्वसुराः सुराध यदवो जानासि किं न प्रभो! । मायावी स हरिर्भवधकृते भावी सुरमार्थना- दित्याकर्ण्य यदुनधुनदसौ शौरेथ सूनूनहन् ॥ ९ ॥ ताबदिति । यावत् कंसो गृहं गतवान् तावत् त्वन्मनसा त्वया प्रेरित एव, अन्यथा श्रीनारदस्थ कंसं प्रति द्वैधीभाचप्रकाशनायोगात् | यूयमसुराः काल- नेम्यादयः । भवद्वधकृते नृपीभूतानां भवतां वधार्थी हरिरस्या अष्टमपुत्रो भावी । अधुनत् स्थानाच्च्यावयामास ॥ ९ ॥ प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया नीते माधव ! रोहिणीं त्वमपि भोः ! सच्चित्सुखैकात्मकः ।