पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृष्णावतारप्रसङ्गवर्णनम् । सर्वे शर्वपुरस्सरा वयमितो गत्वा क्योवारिधि नत्वा तं स्तुमहे जवादिति ययुः साकं तवाकेतनम् ॥ ३॥ दशकम् -- १७] ऊच इति । धरित्र्या वचः सत्यं, मया दिव्येन चक्षुषा दृष्टम् | लक्ष्मीपति- रिति । भुत्रो रक्षणाभावेऽसौ केवलं लक्ष्मीपतिरेव स्यादिति भावः । तवाकेतनं क्षीराब्धिम् ॥ ३ ॥ ते मुग्धानिलशालिदुग्धजलस्तीरं गताः सङ्गता यावत् त्वत्पदचिन्तनैकमनसस्वावत् स पायोजभूः । त्वद्राचं हृदये निशम्य सकलानानन्दयनुचित्रा- नाख्यातः परमात्मना स्वयमहं वाक्यं तत्राकर्ण्यताम् ॥ ४॥ त इति । ते यावत् तीरं गताः, तावत् पाथोजभूस्तव शेषशायिनो वाचं हृदये हृदयाकाशे प्रकाशितां निशम्यावगम्य परमात्मना विष्णुना स्वयं स्वेनैवाह- माख्यातः, तत् तस्य वाक्यमाकर्ण्यतामित्यचिवान् ॥ ४ ॥ जाने दीनदशामहं दिविषदां भूमेश्च भीमतृपै- स्तत्क्षेपाय भवामि यादवकुले सोऽई समयात्मना । देवा दृष्णिकुले भवन्तु कलया मत्सेवार्थमिति त्वदीयवचनं पाथोजसूरूचिवान् ॥५॥ जान इति । भीमेर्नृपैर्जरासन्धादिभिर्हेतुभूतैः । दीनदशां पराधीनवृत्तिताम् । तेषां क्षेपाय निग्रहाय सः सच्चिदानन्दस्वरूपोऽहं समग्रात्मना, नांशेन | देवाः कल- या अंशेन वृष्णिकुले गोपालाः देवाशना गोप्यश्च भवन्तु ॥ ५ ॥ श्रुत्वा कर्णरसायनं तव नचः सर्वेषु निर्वापित- स्वान्तेष्वीश ! गतेषु तावककृपापीयूपढतात्मसु । विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे धन्यां देवकनन्दनामुदवहद् राजा स शूरात्मजः ॥ ६ ॥ श्रुत्वेति । निर्वापितानि सुखितानि स्वान्तानि येषाम् | भवत्सान्निध्येन यत् पुण्यमभ्युदयानःश्रेयसकरत्वं तेनोत्तर उत्कृष्टे उदवहद उपयेमे । शूरामंजो वसुदेवः ॥ ६ ॥