पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दशमस्कन्धपरिच्छेदः । कृष्णलीला निरोधाख्या भूभारहरणात्मिका | स्तूयते नातिसंक्षिप्ता श्लोकैः श्रोत्रमनोहरैः ॥ सान्द्रानन्दतनो ! हरे ! ननु पुरा दैवासुरे समरे त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् | तेषां भूतलजन्मनां दितिभुवां भारेण दूरादिता भूमि: प्राप विरिश्चमाश्रितपदं देवैः पुरैवागतैः ॥ १ ॥ सान्द्रानन्देति । आदौ मङ्गलार्थमुपात्तमन्तेऽपि 'परमानन्द सन्दोहलक्ष्मी म् इति प्रयोक्ष्यन् मध्येऽपि मङ्गलार्थ परब्रह्मवाचकमानन्दपदं प्रयुङ्क्ते –सान्द्रानन्देति । हे परमानन्दस्वरूप ! दैवासुरे देवासुरसम्बन्धिनि | त्वत्कृत्ता अपीति | त्वया निगृ- हीतानां सद्य एव मुक्तिः द्वित्रैर्जन्मभिर्वा स्यादेव । तत्र ये ते प्रसिद्धाः कालनेम्यादयो दैत्याः, ते कर्मशेषवशतो मनुष्यत्वापादक पुण्यपापशेषपरतन्त्रतया भगवता निगृहीता अपि गतिं मोक्षं न याताः न प्राप्ताः । अत एव कंसादिरूपेण भूतले जन्म येषां तेषां भारेण भरेण दूरार्दिता अतिशयेन पीडिता पुरा भुवः प्राप्तेः पूर्वमेवागतैः प्राप्तैर्देवैः सह भूमिर्विरिश्चं प्राप | आश्रितपदं सत्यलोकस्थन्, अथवोपासितभगव- त्पादपद्मं, यद्धा देवैराश्रितं पादपद्मं यस्य स तथेति ॥ १ ॥ हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुका- मेतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् । इत्यादिमचुरमलापविवशामालोक्य धाता महीं देवानां वदनानि वीक्ष्य परितो दथ्यौ भवन्तं हरे ! ॥ २ ॥ हा होत । हा हा कष्टं दुर्जना एव भूरिभारस्तेन मथितां परिक्लिष्टाम् । पाथोनिधावावरणोदके पातुको मनप्रायाम् । वदनानि सत्यमेवास्या वच इति बचनगर्भाणि मुखानि परितो विलोक्य ॥ २ ॥ ऊचे चाम्बुजभूरमूनाय सुराः सत्यं वरित्र्या वचो नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः । १. पिक, पाठः..