पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परशुरामचरितवर्णनम् । अथ महेन्द्रभूभृति तपस्यन् मुनिभिरभ्यर्थितः केरलभूमिं समुद्रमनामुद्धृत- दशकम् -- ३६] वानियाह न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन् पुनर्मज्जितां गोकर्णावधि सागरेण धरणीं दृष्टार्थितस्तापसैः | ध्यातेष्वासधृतानलाखचकितं सिन्धुं सुवक्षेपणा- दुत्सार्योतकेरलो भृगुपते! वातेश ! संरक्षमाम् ॥ ११ ॥ ४१ ॥ इति दत्तात्रेय परशुरामयोरवतारवर्णनं परशुरामचरितवर्णनं च षनिशं दशकं सैकम् । श्लोकार्थचिन्तासन्देहप्रश्नाख्यानोपपादनैः । हरिचिन्ताविनाभूतैः क्षणं सफलयामहे || इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां नवमस्कन्धपरिच्छेदः । आदितः श्लोकसङ्ख्या ३७५.