पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामचरितवर्णनम् । सन्देशं चाङ्गुलीयं पवनसुतकरे मादिशो मोदशाली मार्गे मार्गे ममार्गे कपिभिरपि तदा त्वत्प्रिया समयासैः ॥ २ ॥ दशकम् -- ३५] - सुग्रीवेणेति । अनुजस्य लक्ष्मणस्योक्त्या सुश्रीवेण सहाभियतीभिगच्छता । ऋक्षाणां वाहिनीम् । ममार्गे अन्विष्टा || २ || त्वद्वार्ताकर्णनोयन रुद्रुजवसम्मातिसम्पातिवाक्य- प्रोत्तीर्णार्णाधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयम् । प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्वं दृष्ट्वा प्रुष्ट्वा च लङ्कां झटिति स हनुमान मौलिरनं ददाँ ते ॥ ३ ॥ त्वदिति । रामायणोकर्णनेन सातपक्षस्य उरुजवसम्पातिन उपर्युड्डीय सीतां दृष्टवतः सम्पातेर्वाक्येन | प्रक्षुच चूर्णीकृत्य । अझक्षपगेनाक्षकुमारवधेन प्रसिद्धो रणो यस्य | सोढः शापस्मरणान्मर्षितो बन्धो येन ॥ ३ ॥ त्वं सुग्रीवादादिप्रवलकपिचमूचऋविक्रान्तभूमी- चक्रोऽभिकम्य पारेजलधि निशिचरेन्द्रानुजाश्रीयमाणः | तत्प्रोक्तां शत्रुवार्ती रहसि निशमयन प्रार्थनापार्थ्यरोष- प्रास्तानेयास्त्र तेजस्व सदुदधिगिरा लब्धवान् मध्यमार्गम् ॥ ४ ॥ त्वमिति | पारेजलधि जलवे: पारे । प्रार्थनाया आपा वैफल्यम् । प्रास्तस्य प्रक्षितस्य ॥ ४ ॥ कीश राशान्तरोपाहत गिरिनिकरैः सेतुमाधाप्य यातो यातून्यामर्थ दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः । व्याकुर्वन सानुजस्त्वं समरवि परं विक्रम शक्रजेत्रा वेगानागाबद्धः पतगपतिगरुन्मास्तैर्मोचितोऽभूः ॥ ५॥ कीशैरिति । व्याकुर्वन् प्रकाशयन् ॥ ५ ॥ सौमित्रिस्त्वत्र शक्तिप्रवृतिगलदसुर्वातजानीतशैल- घाणात् प्राणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् । १. 'तामभिगच्छताम्' क. ग. पाठः, २. 'जानुक' ख. पाठः,