पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्राप्तायाः शूर्पणख्या मदनचलघुतेरनैर्निस्सहात्मा तां सौमित्रौ विसृज्य प्रबलतमरुपा तेन निर्लननासाम् । नां रुष्टचत्तां खरगभिपतितं दूषणं च त्रिमूर्ध व्याहिंसीराशरान प्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥ ८ ॥ सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया- सार सारसाक्ष्या स्पृहितमनुगतः प्रावधी र्वाणघातम् | तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत् तेनार्तोऽपि स्वमन्तः किमपि मुमधास्तधोपायलाभात् ॥ ९ ॥ सोदर्येति । तेन सीताविरहेण वहिरात इति सिध्यति, अन्तः किमपि मुदमधा इत्युक्तेः । अनेन च स्त्रीवचनं प्रमाणीकुर्वतामेवं दुःखमिति ग्राहयितुमे- तदित्यपि सूचितम् ॥ ९ ॥ भूयस्तन्वीं विचिन्वन्नहुत दशमुखस्त्वद्वधूं मद्धेने- त्युक्त्वा याते जटायो दिवसथ सुहृदः प्रातनोः शेतकार्यम् । गृह्णानं तं कवन्धं जधनिथ शबरी प्रेक्ष्य पम्पातटे स्वं सम्माप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ! ।। १० ।। इति श्रीरामचरिते पम्पासरसि हनुमत्समागसवर्णनं चतुर्खिशं दशकम् | · नीतः सुग्रीवमैत्री तदनु हनुमता दुन्दुभे: कायमुचैः क्षिप्त्वाइन्गुष्ठेन भूयो लुलविथ युगपत् पत्रिणा सप्त सालान् । हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्या वर्षावेलायनपीर्विरहतरलितस्त्वं मतङ्गाश्रमान्ते ॥ १ ॥ सुग्रीवेणानुजोक्त्या सभयमभियती व्यूहितां वाहिनीं ता- मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् । १. 'तां' क. ग. पाठ..

  • 'करणे हन:' (३०४०३७) इति णमुल् ।