पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ३४] श्रीरामचरितवर्णनम् । भार्गवरामजयः तेन स्वतेजसः श्रीरामे समर्पणमपि रामावतारस्येतरावताराद् विशिष्टत्वमवगमयतीत्याह- १४३ आरुन्याने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो याते यातोऽस्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते ! | शत्रुघ्नैकदाथो गतवति भरते मातुलस्याधिवासं तातारब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या || ४ || एवमवतारमुपपाद्यास्य लोकसंग्रहणार्थमङ्गीकृतं चरितं स्तौति तातोक्त्या यातुकामो बनमनुजवधूसंयुतचापधारः पौरानाध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी । नावा सन्तीर्य गङ्गामविपदवि पुनस्तं भरद्वाजमारा- नत्वा तद्वाक्यहेतोरतिसुखमवस चित्रकूटे गिरीन्द्रे ॥ ५॥ तातोक्त्येति । तातोक्त्यैव राज्यश्रियमपहाय जटाचीरघारी त्वं चित्रकूटे सुखमवसः । एवं गुरुवचन परैर्भवितव्यमिति लोकान् माहयितुमेतदिति भावः ॥ ५॥ श्रुत्वा पुत्रातिखिनं खलु भरतमुखात् स्वर्गयात स्वतात तप्तो दत्त्वाम्बु तस्मै निदधिय भरते पादुकां मेदिनीं च । अत्रि नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकाय हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भो ! शारभनीम् ।। ६ ।। श्रुत्वेति । शारशरभङ्गसम्बन्धिनीं सुगतिं मोक्षम् ॥ ६ ॥ नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः प्रत्यश्रौषी: मिथैषी तदनु च मुनिना वैष्णवे दिव्यचापे । ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं वीक्ष्य भूयो जटायुं मोदाइ गोदातदान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या ॥ ७ ॥ नत्वेति । समस्ताशरनिकरसपत्राकृतिं सर्वराक्षसवधं प्रत्यश्रौषी: प्रतिज्ञा- तवान् । गोदा गोदावरी । परिरमसि पुरा स्वैरं न्यवसः ॥ ७ ॥ १. 'धे किस भृगुति' ष. पाठः