पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये भुक्त्वा स्वयं स्वयि ततोऽपि दृढं तोऽभूत सायुज्यमाप च स मां पवनेशः पायाः ॥ १० ॥ राजेति । राजा एकसमामेकसंवत्सरमनाश्वान् अनभन्नभक्षो भूत्वा मुनि प्रतीक्ष्य प्रतिपाल्य साधु सम्भोज्य तच्छेषं स्वयं भुक्त्वा विसृजन्ननुज्ञाय ततोऽपि पूर्वस्मादपि त्वयि रतो भक्तोऽभूत् । अन्ते सायुज्यं मोक्षं चाप ।। १० ।। इत्यम्बरीपचरितवर्णनं त्रयस्त्रिर्श दशकम् | अथ श्रीरामचरितं प्रस्तौति गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे पुत्रीयामिष्टिमिट्टा ददुषि दशरथक्ष्माभृते पायसाग्रयम् । तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भात जातो रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुननाम्ना ॥ १ ॥ - MA back त्वं श्रीहरिरेव रामो जात इत्युक्तम् । तदुपपादयति कोदण्डी कौशिकस्य ऋतुवरमवितुं लक्ष्मणेनानुयातो यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः । नृणां त्राणाय वाणैर्मुनिवचनबलात् ताटकां पाटयित्वा लब्ध्वास्मादखजालं मुनिवनमगमो देव! सिद्धाश्रमाख्यम् ॥ २ ॥ कोदण्डीति | बाल्य एव दुष्टनिग्रहशिष्टपरिपालनसज्जनबहुमानादि: केव- लमनुष्यसम्बन्धी न भवतीति भावः ॥ २ ॥ अपिच, मुनिपल्या: शापमोक्षो महेश्वरचापखण्डनादि चास्य विष्ण्वंशत्वं प्रकटयतीत्याह- मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निनन् कल्यां कुर्वनहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् | भिन्दानश्चान्द्रचूड धनुरेवनिमुतामिन्दिरामेव लब्ध्वा राज्यं प्रतिष्ठास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥ ३ ॥ १. 'थ' क. पाठ:. २. 'स' क, ख. पाठः,