पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्स्यावतारवर्णनम् । १३७ पुरेति । षष्ठान्तरस्य चाक्षुषमन्वन्तरस्त्यान्तेऽवसाने उद्यत्युद्भूते अत एवा- काण्डकल्पेडवान्तरमलये | अघित्सः विधातुमैच्छः ॥ १ ॥ दशकम् - ३२] - सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले सर्पयतस्तदानीम् । कराञ्जल सज्वलिता कृतिस्त्वमध्यथाः कथन वालमीनः ॥ २ ॥ सत्येति । नधा कृतमालाया जले ॥ २ ॥ क्षिप्तं जले त्वां चकितं विलोक्य निन्थेऽम्बुपात्रेण मुनिः स्वगेहम् । स्वल्पैरहोभिः कलशीं च कूपं वापीं सरचानशिषे विभो ! त्वम् ॥ ३ ॥ क्षिप्तमिति । आनशिषे व्याप्तोऽभूः ॥ ३ ॥ योगमभावाद भवदाइयैव नीतस्ततस्त्वं मुनिना पयोधिम् । पृष्टोऽमुना कल्पदिक्षुमेनं सप्ताहमा स्वेत यासीः ॥ ४ ॥ योगेति । मुनिना राजर्षिणा | योगप्रभावात् तपश्शक्त्या | भवदाज्ञया महामत्स्यं मामपीदानीमुदधिजले प्रक्षिपेत्येवरूपया | कल्पदिक्षु मल्यार्णव- दर्शनोत्सुकम् ॥ ४ ॥ मासे त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः । सप्तर्षिभिः सार्धमपारवारिण्युचूर्णमानः शरणं ययौ त्वाम् ॥ ५ ॥ माप्त इति । अपारवारिणि प्रलयाब्धौ | उचूर्णमानः सम्भ्रान्तः ॥ ५ ॥ धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते । तत्कम्पकम्पेषु च तेषु भूयस्त्वमम्बुधेराविरभूमहीयान् ॥ ६ ॥ धरामिति । ततस्त्वदादेशकरी त्वत्प्रेरितां नौरूपिणी भूमिम् । तेषु सत्य- व्रतसप्तर्षिषु ॥ ६ ॥ झषाकृतिं योजनलक्षदीर्घा दवानमुणैस्तर तेजसं त्वाम् । निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वतरणिं ववन्धुः ॥ ७ ॥ झषाकृतिमिति । तरणि नावम् ॥ ७ ॥ १. 'प्युद' क. पाठ: