पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये हर्षोत्कर्षात् सुबहु ननृते खेचरैरुत्सवेऽस्मिन् भेरी निम्नन् भुवनमचरज्जाम्बवान् भक्तिशाली ॥ ७ ॥ [स्कन्ध:- ८ त्वदिति । निजपद्गतं सत्यलोकागतम् ॥ ७ ॥ तावद् दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन | कालात्मायं वसति पुरतो यद्वशात् मागू जिताः स्मः किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः || ८ || पाद्धं पतगपतिना दैत्यमुच्चैरवादी- स्तार्तीयीक दिश मम पदं किं न विश्वेश्वरोऽसि । पादं मूर्ति प्रणय भगवन्नित्यकम्पं वदन्तं महादस्तं स्वयमुपगतो मानयन्नस्तवीत् त्वाम् ॥ ९॥ पाशैरिति । ठायीक तृतीयम् ॥ ९ ॥ दपोंच्छिन्त्यै विहितमखिलं दैत्य ! सिद्धोऽसि पुण्यै- लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् । मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं विभैः सन्तानितमखबरः पाहि वातालयेश ! ॥ १० ॥ दर्पेति । विप्रैः सन्तानितः कारितप्रायश्चित्तो मखबरो राजसूयाख्यों येन ॥ १० ॥ इति वामनचरितवर्णनम् एकत्रिंशं दशकम् | andalandadeanjaga qaraga अथ ब्रह्मणे सत्यव्रताय च वेदतदर्थप्रतिपादनाय मात्स्यं वपुर्घृततो भगव- तश्चरितमुपक्रमते---. पुरा हयग्रीवमहासुरेण षष्टान्तरान्तोद्यदकाण्डकल्पे । निद्रो खाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ १ ॥