पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये धारण लेभे । तादृङ्यहिमेदमित्याह - यदिति ॥ १० ॥ इति वामनचरिते महाबलेरातिथ्यवर्णनं त्रिशं दशकम् । [स्कन्धः-८ प्रीत्या दैत्यस्तव तनुमहम्प्रेक्षणात् सर्वथापि त्वामाराध्यन्नजित ! रचर्यनञ्जलिं सञ्जगाढ़ | मत्तः किं ते समभिलषितं विप्रसूनो ! वद त्वं वित्तं भक्तं भवनमवनीं वापि सर्वे प्रदास्ये ॥ १ ॥ श्रीत्येति । तनोर्महसश्च प्रेक्षणात् सर्वथा स्वागतवचनादिभिः । भक्त मृष्टान्नम् ॥ १ ॥ तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णा- ऽप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् । भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं सर्वे देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ २ ॥ 3 तामिति । अक्षीणां जगदीश्वरत्वख्यापयित्रीं, हे विश्वेश्वर ! सर्वे सर्वस्वं मे देहीति निगदिते याचिते तद्वचः कस्य वा न हास्यं स्यात् । अतः पदत्रयमेव याचितवानसि ॥ २ ॥ विश्वेशं मां त्रिपदमिह किं याचसे वालिशस्त्वं सर्वो भूमिं वृणु किममुनेत्यालपत् त्वां स दृप्यन् । यस्माद् दर्षात् त्रिपदपरिपूर्त्यक्षमः क्षेपवादान् बन्धं चासावगमदतदहोंऽपि गाढोपशान्त्यै ॥ ३ ॥ विश्वेशमिति । स दृप्यन् सर्वा भूमिं वृण्वित्यालपत् । दर्पस्य फलमाह -- यस्मादिति । अतदर्हो बन्धनक्षेपवादानर्हः । तर्हि कथं भगवान् बबन्ध | अनुम- हायेत्याह- गाढेति । सम्यग् विषयविरक्तिमावाद्य स्वस्मिन् मनस्समाधानाये- त्यर्थः ॥ ३ ॥