पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वामनचरितवर्णनम् । भूय इति । विद्रुतवतीं प्राद्रवन्तीमुपवाव्य वीर्यस्य रेतसः प्रमोक्षेण । सम्मानितः तव महत्त्वं देव्यै उवाच ॥ १० ॥ दशकम् - ३०] - इति देवानाममृतोपलब्धिप्रकारवर्णनं मोहिनीदर्शनेन शिवस्य धैर्यच्युतिवर्णनं च एकोनत्रिंशं दशकम् । प्रतिज्ञानिर्वहणादौ धर्मे महाबलिदृष्टान्त इति तत्कथां तदुपयोगिभगवदवतार- चरितं च प्रकाशयिष्यन् प्रथमं बलिविजयमाह – शक्रेण संयति हतोsपि बलिर्महात्मा शुक्रेण जीविततनुः क्रतुवर्धितोष्मा | विक्रान्तिमान भयनिलीनसुरां त्रिलोकी चक्रे वशे स तव चक्रमुखादभीतः ॥ १ ॥ शक्रेणेति । शक्रेण हतोऽपि शुक्रेण मृतसञ्जीविन्याख्यया विद्यया जीवितैतनुः । विश्वजिदाख्येन ऋतुना वर्षित ऊष्मा शक्तिर्यस्य | भयेन युद्धे जिलीनाः सुरा यस्याम् । स बलिश्चक्रमुखात् सुदर्शनादभीतः, प्रह्लादवंश्यत्वात् ॥ १ ॥ पुत्रार्तिदर्शनवशाददितिर्विषण्णा तं काश्यप निजपतिं शरणं प्रपन्ना | खत्पूजनं तदुदितं हि पयोव्रताख्यं सा द्वादशाहमचरत् त्वयि भक्तिपूर्णा ॥ २ ॥ पुत्रेति । पुत्रस्याति: इन्द्रस्य स्वर्गीपहरणजा पीडा । तदुदितं काश्य- पोदितम् ॥ १ ॥ तस्यावर्षी त्वयि निलीनमतेरसुष्याः श्यामचतुर्भुजवपुः स्वयमाविरासीः । नम्रां च तामिह भवत्तनयो भवेयं गोप्यं मदीक्षणमिति मलपन्यासीः ॥ ३ ॥ "त:' क. पाठः. १. 'वन्या वि' ख. पाठः, २.