पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् -- २९] देवानाममृतोपलब्धिप्रकारवर्णनम् । का वं मृगाक्षि विभजस्व सुधामिमामि- त्यारूढराग विवशानभियाचतोऽभून् । विश्वस्यते माये कथं कुलटास्मि दैत्या ! इत्यालपन्नपि सुविश्वसितानतानीः ॥ ३ ॥ केति । हे दैत्याः ! अहं कुलटा पुंश्चल्यस्मि, भवार्द्धः कथं मयि विश्वस्यते इत्यालपन्नपि तदानीन्तनस प्रेमम्मितकटाक्षादिभिः सुविश्वसिता- मतानीः ॥ ३ ॥ मोदात् सुधाकलशमेषु ददत्सु सावं दुश्चेष्टितं मम सहध्वमिति वा । पङ्क्तिमभेद विनिवेशितदेवदैत्या लीलाविलासगतिभिः समदाः सुधां ताम् ॥ ४॥ मोदादिति । यत्किञ्चिद् मया क्रियमाणं दुश्चेष्टितं सहध्वम् । पङ्क्तिप्र- मेदेन द्विधा विनिवेशिता देवदैत्या यया सा तथा दैत्यान् बञ्चयितुं तद्विषयया ललिया विलासेन गत्यातिसमीपसञ्चरणेन च समदाः सम्यक् सुरेभ्य एवाददाः । तां जरामरणहारिणी सुधामित्यर्थः ॥ ४ ॥ अस्मास्वियं प्रणयिनीत्यसुरेषु तेषु जोषं स्थितेष्वथ समाप्य सुधां सुरेषु । वं भक्तलोकचशगो निजरूपमेत्य स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ ५ ॥ अस्मास्विति । असुरेषु तु अस्मास्वियं प्रणयिनी, अहो भाग्यम् एषास्मान् न बञ्चयेदिति । जोषं तूष्णीम् । स्वर्भानुं देवलिङ्गच्छन्नं चक्रेण व्यलाबीः शिरोऽच्छिनः ॥ ५ ॥ त्वत्तः सुधाहरणयोग्यफलं परेषु दत्त्वा गते लयि सुरैः खलु ते व्यगृह्णन् । ते घोरेऽथ मूर्च्छति रणे बलिदैत्यमाया- व्यामोहिते सुरगणे खमिहाविरासीः ॥ ६ ॥ १. 'भिश्च सु' ग. पाठः