पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[स्कन्धः ८ उद्दामभ्रमणजवोन्नमगिरीन्द्रन्यस्तैकस्थिरत रहस्तपङ्कजं त्वाम् । अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता तुतुबुरुषासपुष्पवर्षाः ॥ ९ ॥ १२६ नारायणीये उद्दामेति । उद्दाना सातिशयेन भ्रमणजवेनोन्नमति उत्पतति गिरीन्द्रे न्यस्तो निक्षिप्त एकः स्थिरतरहजो (?) येन तं त्वाम् । अभ्रान्ते मेघमार्ग उद्भ्रान्ताः प्रमोदविवशा नुनुवुस्तुष्टुवुः ॥ ९ ॥ दैत्योंघे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते । कारुण्यात् तव किल देव ! वारिवाहाः मावर्षन्नमरगणान् न दैत्यसङ्घान् दैत्यौघ इति । वारिवाहाः मेघाः ॥ १० ॥ उद्भ्राम्यद्वहुतिमिनकचक्रवाता चिरमथितेऽपि निर्विकारे । एकस्त्वं करयुगकृष्टसर्पराजः संराजन् पवनपुरेश ! पाहि रोगात् ॥ ११ ॥ उद्भ्राम्यदिति । उद्धाम्यतामुत्पततां, तिमिर्महामत्स्य, बहुतिमिनक्राणां चक्रवालं समूहो यस्मिन् । तत्र तस्मिन् ॥ ११ ॥ इल्यमृतमथने देवासुराणामशक्ती भगवत्कृतमधनवर्ण- सप्तविंशं दशकं सैकम् । गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् | अमरस्तुतिवादमोदनिनो गिरिशस्तपिपौ भवत्यार्थम् ॥ १ ॥ , गरलमिति । उद्विजगाल उद्गलितमभूत् तदामराणां गिरिशविषयो यः स्तुतिवादस्तन्निघ्नस्तदधीनः सन् तद् गरलं निपपौ पीतवान् ॥ १ ॥ विमयत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् ! | हम थाप्सरसः सुरेषु तानि ॥ २ ॥ विमत्स्वितिं । हयरलमुच्चैःश्रवाः । इभरलमैरावतः | तरुः कल्पवृक्षः । ताने सुरेषु च न्यधाः दत्तवान् ॥ २ ॥