पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमृतमथनवर्णनम् । १२५ सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदन मन्दराद्रिम् । भ्रष्टेऽस्मिन् बदरमिवोहन् खगेन्द्रे सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥ ४ ॥ दशकम् - २७] - सन्धानमिति | सुरदानवौषे मन्थानं मथनसाधनम् । अस्मिन् मन्दराद्रौ श्रान्तश क्रभैरोचनादिइस्तेभ्यो भ्रष्टे निपतिते सति त्वं खगेन्द्रे गरुडे एकेन हस्तेनोद्धृत्यारोप्योव्हन् |॥ ४ ॥ आवाय द्रुतमथ वासुकिं वरत्रां पाथोषौ विनिहितसर्वबीजजाले । प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात् त्वं भुजगमुखेऽकरोः सुरारीन् ॥ ५ ॥ आघायेति । अथ वासुकिं वस्त्रां नेत्रम् | विनिहितानि निक्षिप्तानि सर्व- बीजजालानि वीरुत्तृणौषधिसमूहा यस्मिन् । व्याजादिति । हरि: सुरैः सार्धमहिषु- च्छममङ्गल मित्युच्चैर्वदन् पूर्व पूर्वकायं जगृहे । ततोऽसुरा वयं लाध्याः पुच्छं न गृह्णीम इति तूणभूतान मुरारीन् अतिसम्माननया भुजगमुखे निर्गमिष्यद्विषा- न्युल्बणे ॥ ५ ॥ अन्धभितजलोदरे तदानीं दुग्धान्धौ गुरुतरभारती निममे । देवेषु व्यथिततमेषु तत्मियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥ ६ ॥ क्षुब्धेति । क्षुब्धे भ्रमितेऽद्रौ मन्दराचले दुग्धाब्धौ निमग्ने सति त्वं कम- उतनुं कच्छपरूपं प्राणैत्रीः प्रणीतवान् ॥ ६ ॥ वत्रातिस्थिरतरकर्परेण विष्णो ! विस्तारात् परिगतलक्षयोजनेन । अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥ ७ ॥ वज्रेति । वज्रादतिस्थिरतरपृष्ठदेशयुक्तेन वर्ष्मणा मूर्त्या उन्निनेथ उन्मन- मकरोः ॥ ७ ॥ उन्मने झटिति तदा धराधरेन्द्रे निर्मेथुढमिह सम्मदेन सर्वे । आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥ ८ ॥ उन्मन इति । द्वितयगणे सुरगणेऽसुरगणे च तदन्यतमरूपेणाविश्य सर्प- राजेऽपि सूक्ष्मरूपेणाविश्य तेषां वैवश्यं पीडां परिशमयन् अवीस्तान बलवीर्य- सम्पन्नानकरोः ॥ ८ ॥