पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीय भगवतैवानुगृहीतां फलश्रुतिमाह ---- एतद् वृत्तं त्वां च मां च मगे यो गायेत् सोऽयं भूयसे श्रेयसं स्यात् । इत्युक्त्वेनं तेन सार्थ गतस्त्वं धिष्ण्यं विष्णो! पाहि वातालयेश ! ||१०|| १२४ एतदिति । प्रगे प्रातः । वृत्तं गजेन्द्रमोक्षणरूपं हरिचरितम् । भूयसे श्रेयसे स्याद् मोक्षप्राप्तियोग्यो भवेदित्युक्त्वानुगृह्य | धिष्ण्यं वैकुण्ठम् ।। १० ।। इति गजेन्द्रमोक्षवर्णनं पड़विशं दशकम् । अथ समुद्रदृष्टान्तेन सम्पदि सत्यां नामधिषु स्वात्मना सह समर्पयेदित्ययं धर्मः प्रकाश्यते । स हि सुरासुरेभ्योऽर्थभ्य आत्ममथनेन सक्कलसम्पत्समर्पणं कृतवा- निति जलधिमथनतदुपयोगिभगवदवतारचरितकथनाथ प्रथमं देवानां शापनिमित्तैश्व- र्यभ्रंशमाह द्वाभ्यां - दुर्वासाः सुरवनितातदिव्यमालयं शऋाय स्वयमुपदाय तत्र भूयः । नागेन्द्रमतिमृदिते शशाप शर्क का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥ १ ॥ दुर्वासा इति । सुरवनिताया हस्ताल्लब्धं शक्रायैरावतमारुह्य गच्छते । उपदाय दत्त्वा | तन्त्र दिव्यमाल्ये । शक्रं नि:श्रीका (देवा) भवन्त्विति शशाप | त्वदितरदेवताः श्रीशङ्करादयः, दुर्वासा हि शङ्करांशजः ॥ १ ॥ [स्कन्व:- ८ शापेन मथितजरेऽथ निर्जरेन्द्र देवेष्वप्यमुरजितेषु निष्प्रभेषु | शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव ! समं भवन्तमापुः ॥ २ ॥ शापेनेति । हे निर्वाणप्रभव ! मोक्षप्राप्तिस्थानभूत ! ॥ २ ॥ ब्रह्मातमहिमा चिरं तदानीं प्रादुःषन् वरद ! पुरः परेण धाम्ना | हे देवा ! दितिजकुलै विधाय सन्धि पीयूष परिमथतेति पर्यशास्त्वम् ||३|| १ स्थिताय उ' क. पाठ: + 'नि:श्रीको भव त्वमिति' इति वा पाउथम् ।

  • ‘मथे विलोडने' मौवादिकः