पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सहमस्कन्धपरिच्छेदः । प्राकर्मवासनाभेदा ऊतयः सप्तमोदिताः । महादपितृदृष्टान्तैर्लक्ष्यन्तेऽथ हरेर्गुणाः ॥ अथ प्रह्लादचरितवर्णनाय तृदुत्पतेः पूर्वं तत्पितुर्हिरण्यकशिपोर्भ गवद्विदे- पादिकं प्रस्तौति- हिरण्याक्षे पोषा देव ! भवता हते शोकको धलपततिरेतस्य सहजः । हिरण्यमारम्भः कशिपुरमरारातिसदसि प्रतिज्ञामातेने तब किल वार्य हुरियो । ॥ १ ॥ विधातारं घोरं स खलु तपसिला नचिरतः पुरः साक्षागार निधनम् । वरं लब्ध्वा हलो जगदिह भवनायकनिदै परिशुन्दनिन्द्रादहरत दिवं स्वाभगणयन् || २ || विधातारमिति | परिक्षुन्दन् चूर्णीकुर्वन् ॥ २ ॥ निहन्तुं त्वां भूयस्तव पद्मवातस्य च रिपो- बहिर्दृष्टेरन्तदेघिय हृदये सूक्ष्मवपुषा । नदनुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन् भिया यात मत्वा स खलु जितकाशी निववृते ॥ ३ ॥ निहन्तुमिति | तव पदं बैकुण्ठमवातस्य प्राप्तस्य रिपोर्हिरण्यकाशेपोबहि- ईष्टेमसचक्षुषः सकाशात् त्वं सूक्ष्मवपुषा ज्ञानदृष्टिरहितम्यास्य हृदये अन्तर्दधिथ अन्तर्हितवान् । ततस्त्वां भीतं मत्वोचैर्नदन सिंहनादं कुर्वन् तत्र बैकुण्ठलोके अखिलभुवनान्ते चतुर्दशसु लोकेषु जितकाशी जितमन्यो निववृते निवृत्तोऽभूत् || ततोऽस्य प्रह्लादः समजाने सुतो गर्भवसतौ मुनेर्वीणापाणेरधिगतभवद्भक्तिमहिमा । १. 'मधुर' क. घ. पाठः,