पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये अयं च मरणभयाकुलः सन् हरिनामोच्चारितवान्, अत इतः परं न भवद- ण्डनमर्हतीत्याह-~~ . अनेन भो ! जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता i यदग्रहीन्नाम भयाकुलो होरिति प्रभो ! त्वत्पुरुषा वभाषिरे ॥ ८ ॥ ननु नासौ श्रियमाणो हरिनामोच्चारितवान्, किन्तु पुत्रं तन्नामानमाजुहाचैव । अतो न पापक्षय इत्याशङ्कयाह- नृणामबुद्धयापि मुकुन्दकीर्तनं दहत्यघौघान् महिमास्य तादृशः । यथाग्निरेधांसि यथौषधं गदानिति प्रभो ! त्वत्पुरुषा बभाषिरे ॥ ९ ॥ नृणामिति । इदं भगवन्नाम कीर्तित सदशेषाधौषहरं चेति घिया नामो- चारणीयम् । अतोऽन्यथाबुद्धयापि मुकुन्दकीर्तनमघौघान् दहति, दहनकणस्तूल- पिण्डसञ्चयमिवोन्मूलयति । कथमस्य तादृशं सामर्थ्यमिति नानुयोजनीयम् | नाम्नो महिन्नः श्रूयमाणत्वाद् दृष्टत्वाच्चेत्याह - महिमेति । अस्य नाम्नस्तादृशोऽप- रिच्छेद्यो महिमा विद्यते । तेषां सन्देहहानाय सदृष्टान्तमाह-यथेति । बालादिना अबुद्ध्या निक्षिप्तोऽग्निः अबुद्धयोपयुक्तमौषधं च यथा ॥ ९ ॥ - . इतीरितैर्याम्यभरपासृते भवद्भटानां च गणे तिरोहिते। भवत्स्मृति कञ्चन कालमाचरन् भवत्पदं प्रापि भवद्भदैरसौ ॥ १० ॥ इतीति । इतीरितैः प्रतियोधितैर्याम्यभटैरपासृतेऽपसरणे कृते सति भवद्भ- टानां गणे समूहे तिरोहिते अन्तर्हिते च सति असावजामिलो गङ्गाद्वारे कस्मिंश्चिद् देवसदने स्थित्वा कञ्चन कालं भवस्मृतिमाचरन् समाधिजये सति प्रादुर्भूतैस्तैरेव भवत्पार्षदेलेब्सारूप्यो विमानेन भवत्पदं वैकुण्ठं प्रापि अनीयत ॥ १० ॥ स्वकिङ्करावेदनशक्तिो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति । स्वकीय भृत्यान शिशिक्षदुच्चकैः स देव! वातालयनाथ! पाहि माम् ॥ ११॥ स्वेति । यमकिङ्करास्तु स्वामिने सबै निवेदयामासुः । यमस्तु स्वकिङ्करा- णामाचेदनेन शक्तिः स्वभृत्यापराधः स्वस्मिन्नपि स्यादिति भीतः सन् त्वदङ्घ्रि-