पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अजामिलोपाख्यानम् । दुराशयस्येति । कुटुम्बासक्तचेतसोऽप्यस्य तदात्वे मरणदशायां निर्गतस्य स्वदीय नामाक्षरमात्रस्येत्यनेन भक्तिश्रद्धावृत्तिवर्णव्यक्तैताद्यभावो व्यज्यते, तथापि नारायणे त्यक्षरचतुष्टयस्य प्रभावाद् भवदीय पार्षदा विष्णुदूता अस्य पुरोऽभिपेतुः प्रादुर्भूताः ॥ ४ ॥ दशकम् - २२] E अमुं च सम्पाश्य विकर्षतो भटान् विमुञ्चतेत्यारुरुधुर्बलादमी । निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥ ५ ॥ असुमिति | अमुमजामिलं सम्पाश्य पाशेन गले बद्धा विकर्षतो भटान् यमभटान् अमी विष्णुदूता बलाद् विमुञ्चतेस्थेनेन बचनेनेवारुरुधुः । ते यमभ- टास्तदीयमजामिलस्येदं पापं निखिलं न्यवेदयन् ॥ ५ ॥ भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः ! | न निष्कृतिः किं विदिता भवादृशामिति प्रभो ! त्वत्पुरुषा बभाषिरे ॥६॥ भवन्त्विति । अनन्तरं च त्वत्पुरुषा विष्णुदूता यमभटानिदमुत्तरं बभा- षिरे भोः पण्डिताः ! सत्यं भवद्भिरुक्तानि पापान्यस्य भवन्तु, किन्तु निष्कृते प्रायश्चित्ते कृतेऽपि कथं दण्डनमस्ति, अनेन च हरिनामग्रहणरूपं प्रायश्चित्तं कृतमेव, भवादृशां युष्मधैिर्धर्मराजकृतिः किं न विदितेति ॥ ६ ॥ ननु महतामपि पापानां नामग्रहणमात्रं प्रायश्चित्तमित्ययुक्तं, श्रौतस्मार्तादिप्रा- यश्चित्तानामतिक्लेशमात्ररूपाणां वैयर्थ्यप्रसङ्गादित्याशङ्कयाह- M श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् । अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो ! त्वत्पुरुषा बभाषिरे ॥ ७ ॥ श्रुतीति | व्रतानि चान्द्रायणादीनि, आदिशब्देन तीर्थसानादि । एता निष्कृतयः पाप पुनन्ति शोधयन्ति केवलं, न वासनां सजातीयकर्मोत्पादकं संस्कारमपि लुनन्ति । ततश्च पुनरपि पापं कुर्वन्ति । एवं चान्द्रायणादीनां पापा- त्यन्तिकनिवर्तकत्वाभावान्न मुख्यप्रायश्चित्तत्वम् | अनन्तस्य हरेः सेवा स्मरणकीर्त- नादि तु द्वयीं पापं तद्वासनां च निक्कन्तति उन्मूलयति ॥ ७ ॥ १. 'क्त्याय' क. ग. पाठः, २. 'त्यादिव' क. पाठ: (