पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ ८७ दशके कुचेलोपाख्यानम्. अर्जुनगर्वापनयनवर्णनम् वृकासुरवधवर्णनं, मूर्तित्रितये भगवतः श्रैष्ठ्यवर्णनं च. आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् . mo अथ एकादशस्कन्धपरिच्छेदः. भक्तेरेव निःश्रेयसावाप्तिहेतुत्ववर्णनं, भक्तिस्वरूपतत्कार्यवर्णनं च. कर्ममिश्रभक्तिस्वरूपवर्णनम् . पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् . ९४, तत्त्वज्ञानोत्पत्तिप्रकारवर्णनं, बन्धमोक्षस्वरूपवर्णनम्, अभक्तनि- न्दापूर्वकं भक्तिप्रार्थनावर्णनं च. भक्त्या विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनम्. भगवद्विभूतिवर्णनं, कर्मज्ञानभक्तिमार्गाधिकारिवर्णनं, चित्तोप- शममार्थनावर्णनं च. उत्तमभक्तिप्रार्थनावर्णनम् ९२ 33 ९८ १०० 39 १५ " → 99 ✔ 29 a

. अथ द्वादशस्कन्धपरिच्छेदः. मार्कण्डेयस्य प्रलयप्रदर्शनवर्णनं, परमेश्वरप्रसादवर्णनं च. सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम्. भगवन्महिमानुवर्णनम् . केशादिषादवर्णनम्.