पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ दशके रासक्रीडायां गोपीनां भगवत्समागमादानन्दपारवश्यवर्णनं, प्रणयकोपवर्णनं, भगवत्कृतसान्त्वनवर्णनं च. रासक्रीडायां कमनीयरूपधारिणा भगवता सह गोपीनां नृत्त- गीतादिविलासवर्णनम् . सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनं, शङ्खचूडवघवर्णनं, वृषभासुरवधवर्णनं च. ७१,, केशिवधवर्णनं, व्योमासुरवधवर्णनं च. ७० " 33 ७२ अक्रूरस्य गोकुलयात्रावर्णनं, बृन्दावनप्राप्तिवर्णनं, भगवत्स- मागमवर्णनं, भगवत्कृतसत्कारादिवर्णनं च. , भगवतो मथुराप्रस्थानवर्णनं, यमुनाजले अक्रूरस्य भगवत्स्व - रूपसाक्षात्कारादिवर्णनं च. ७७ " 23 उद्धवदूत्यवर्णनम्. सैरन्ध्रयाम् उपश्लोकोत्पत्तिवर्णन, जरासन्धादियुद्धवर्णनं, सुचु- कुन्दानुग्रहवर्णनं च. ७८ द्वारकावासवर्णनं, रुक्मिणीपरिणये भगवतः कुण्डिनमाप्तिवर्णनं च "" ११ " 25 33 22 भगवतो मथुरापुरीप्रवेशवर्णन, रजकनिग्रहबायकमालाकारानुम हवर्णनं, कुब्जानुग्रहवर्णनं धनुश्शालायां धनुर्भङ्गादिवर्णनं च. कुवलयापीडवधवर्णनं, भगवतो मल्लरङ्गप्रवेशवर्णनं, मल्लयुद्ध- वर्णनं, मल्लवधादिवर्णनं, कंसवधवर्णनं च. 5" " रुक्मिणीपरिणयवर्णनम् . स्यमन्तकोपाख्यानम्. सुभद्राहरणवर्णनं, कृष्णस्य महिष्यन्तरपरिग्रहवर्णनं, नरका- सुरवधादिवर्णनं च. ८४ समन्तपञ्चकयात्रावर्णनम् . उषापरिणयवर्णनं, बाणासुरयुद्धवर्णनं च. पौण्ड्रकवधवर्णनं, काशिपुरी दाहवर्णनं, बलभद्रप्रतापवर्णनं च. जरासन्धवघवर्णनं, युधिष्ठिरराजसूयवर्णनं च. साल्वादिवघवर्णनं, भारतयुद्धोपक्रमवर्णनं, भारतयुद्धवर्णनं च.