पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दक्षोत्पत्तिप्रसङ्गवर्णनम् । प्राचीनायैः कुशैरास्तृतमिदं भूमण्डलमिति प्राचीन बर्हिरिति नामास्याभूत् । स च शतद्रुतौ भार्यायां प्रचेतसो नामेति प्रचेतस इति तुल्यनाम्नः सुतानजजनत् । ते च सर्वे सुचेतसः । अत एव त्वत्करुणायाः प्राचीनबर्हिर्विषयाया अङ्कुरा निवेति ॥ १ ॥ दशकम् - १९] - पितुः सिसृक्षानिरतस्य शासनाद् भवत्तपस्यानिरता दशापि ते । पयोनिधि पश्चिममेत्य उत्तटे सरोवरं सन्दहशुमनोहरम् ॥ २ ॥ पितुरिति । सिसृक्षानिरतस्य प्रजासर्गकामस्य प्रजाः सृजतेति शासनात् ते प्रचेतसो दशापि भवत्तपस्यायां निरताः ॥ २ ॥ अथ भगवान् रुद्रस्तत्रागत्य तेषां भगवत्स्तोत्रमुपदिदेशेलाह- तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद् भक्ततमस्तव स्तवम् || ३ || स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः । भवत्सुखास्वादरसादमीष्विान् बभूव कालो ध्रुववन्न शीघ्रता ॥ ४ ॥ स्तवमिति । भवानेव सुखं भवत्सुखं ब्रह्मानन्दः तस्यास्वादने रस आग्रहः || तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । पितापि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥ ५ ॥ तपोभिरिति । स यज्ञहिंसानिरतो वेनः प्रथोर्जनकः पावितः दुरितनिवृ- तिद्वारा नरकादुत्तारितः | तेषां पिता प्राचीनवर्हिरपि गृहयातेन नारदेन प्रदर्शित उपदिष्ट आत्मा श्रीहरिर्यस्य, 'आप्तत्वाच्च प्रमातृत्वादात्मा हि परमो हाररित्युक्त- त्वात् । भवदात्मतां सायुज्यम् ॥ ५ ॥ अथ भक्तवात्सल्यॆनैव तेषां त्वं प्रादुरभूरित्याह- कृपावलेनैव ततः मचेतसा प्रकाशमागाः पतगेन्द्रवाहनः । विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ ६ ॥ प्रचेतसां तावद्द्याचतामपि त्वमेव कारुण्यभराद् वरानदाः । भवद्रिचिन्तापि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्र कामदा ॥ ७ ॥