पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्नाशादिति । तस्य वेनस्य नाशादराजके खलजनेभ्यो दस्युभ्यो भीरु- कः | तन्मात्रा सुनथिया योगवलेन रक्षिते तदङ्गे वेनशरीरे परिमथितादूरुद- ण्डात् त्यक्ताष इति । अयमर्थः --- ऋषिमिर्मथितादूरोर्निषादो नाम कश्चित् पुरुषो जातः । स च वेनकल्मषांशत्वात् कृष्णवर्णः । तदृश्य नैषादा गिरिका- नचरायाभूचन्निति । अथ दोर्दण्डे परिमथिते तस्मात् त्वं पृभुवषुः सन् आवि- रासी: अवतीर्णवान् ॥ ४॥ विख्यातः पृथुरिति तापसोपदिष्टैः •स्तायैः परिणुतभाविभूरिवीर्यः । बेनार्त्या कवलितसम्पदं धरित्री- माकान्तां निजधनुषा समामकार्षीः ॥ ५ ॥ विख्यात इति । पृथुरिति विख्यातस्त्वं तापसोपदिष्टैः “अयं साक्षा- द्धरेरश: " ( श्रीमा. स्क. ४. अ. १५. श्लो. ६) इत्यादितापसोपदेशेन तत्प्रभावज्ञैः सूतमागधबन्दिभिः परिणुतानि स्तुतानि भाविभूरिवीर्याणि महीदोहनैकोनशतवा - जिमेवादीनि यस्य स तथा । वेनार्त्या वेनकृतया आर्त्या पीडया कबलिता ग्रस्ता सम्पदोषधिर्यया तां कबालितसम्पदम् अत एवाक्रान्तां क्रुद्धेन त्वया आचशरासनेन धावयता नतोन्नतां कृतां निजधनुष्कोट्या समामकार्षी, गिरिकूटानि चूर्णयन् पुरप्रामादिविभागेन प्राय: समतलां कृतवानिति भावः ॥ ५ ॥ हरियाह अथ प्रजाः पृथुशासनाद् गोरूपिणीं महीं स्वस्वाभिमतान्नभयं क्षीरं दुदु- -- भूयस्तां निजकुलमुख्यवत्सयुक्त- देवाद्यैः समुचितचारुभाजनेषु । अन्नादीन्यभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूमद्दुहस्त्वम् ॥ ६ ॥ भूय इति । तां महीं निजकुलमुख्य वत्सयुक्तैरिति । अयमर्थः ---- पृथुः स्वकुलमुख्यं मनुं यत्सं कृत्वा पाणिपात्रे ओषधीरघुक्षत् | ऋषयो बृहस्पति वत्सं कृत्वेन्द्रियेषु पात्रेषु महीं छन्दोमयं क्षीरं दुदुहुः । देवा इन्द्रं वसं कृत्वा