पृष्ठम्:Mudrarakshasa.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
मुद्राराक्षसे


 चरः-सुणादु[१] अज्जो । पढमं दाव अजस्स रिपुपक्खे बद्ध प[२]क्खवादो खवणओ जीवसिद्ध। (क)

 चाणक्यः- ( सहर्षमात्मगतम् ।) अस्म[३]द्रिपुपक्षे बद्धपक्षपातः क्षपणकः ।

 चरः---जीवसि[४]द्धी णाम सो जेण सा अमच्चरक्खसष्पउत्ता विसकण्ण[५] देवे पच्चीसरे समावेसिदा । (ख )

 चाणक्यः-( [६]स्वगतम् ) जीवसिद्धिरेष तावदसस्प्रणिधिः।(प्रकाशम् ।) भद्र, अथपरः कः ।


 ( क ) शृणोत्वार्यः । प्रथमं तावदार्यस्य रिपुपक्षे बद्धपक्षपातः क्षपणको जीचसिद्धिः ।

 ( ख ) जीवसिद्धिर्नाम स येन सा अमात्यराक्षसप्रयुक्ता विषकन्या देवे पर्वतेश्वरे समावेशिता ।


 चरवाक्ये. -आर्यस्य रिपुपक्ष इति तव शत्रुष्वित्यर्थः । क्षपणको जैनाकृतिः ।

 सहर्षमात्मगतमिति । अयमभिसंधिः । अस्मत्सहाध्यायि मित्र मिन्दुर्मा नाम ब्राह्मणः । तेनेदानीं महत्प्रयोजनमनुष्ठेयं भविष्य तीति पूवोंक्तः क्षपणको रिपुपक्षपातित्वेन दृढां प्रसिद्धिं गतः ।


  1. °तु A; °उ Nagpur MSS; पुडमो R; पुडमं M; पुढमं K; पडमं B; ताव E; धाच K; अजस्त्र om in B. K. R.; रिवु M. K; °वक्खे K. B. M.
  2. व for प K.M क्खवण° B. Nagpur MSS. B.and H. omits जी ...
  3. स्मद्वन्धुप° E.;H. adds ( प्रकाशम्) किंनामधेयो हि सः”.
  4. द्वी P. AN; द्विर्णा K. E; ज्झी R; °सेणप उत्ता B; °सप° K. N; पवु M.
  5. कण्णआ B; ण्या A; देव्ये for देवे M. R, ‘देस्स° B; दस° P. In Ch's speech after क्षपणकः B. has. प्रकाशम् किंनामधेयो हि सः; then the Chara's speech up to णाम, then Ch.अस्माद्रिपुपक्षे बद्धपक्षपातः क्षपणक इति कथमवगतं भवता; then the Chana's beginning with जेण omitting सो. With this E. and N. agree except that E  and N. agree except that has ततः• for किंं नाम‌---सः and N. has किं नामधेयः सः,and execept that both omit Ch's speech अस्मदिषु &e. N. also has the सो after णाम in the Char a's speech. R has प्रकाशम् । ततः after क्षपणकः
  6. आरमग ' K. E; भद्. om. in M
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/७९&oldid=320635" इत्यस्माद् प्रतिप्राप्तम्