पृष्ठम्:Mudrarakshasa.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
प्रथमोऽङ्कः ।


[१]न्तेसु सुगहीदनामहेए देवे चन्दउत्ते दिढं अणुरत्ताओ पकिदिओ। किं[२]दु उण अत्थि एत्थ णअरे अमच्चरक्खसेण सह पढमं समुप्प[३] ण्णसिणेहबहुमाणा तिण्णि पुरिसा देवस्स चन्दसिरिणो सिरिं ण[४] सहन्दि । (घ)

 चाणक्यः-(सक्रोध[५]म् ।) ननु वक्तव्यं खजीवितं न सहन्त इति । भ[६]द्र, अपि ज्ञायन्ते नामधेयतः ।

 चरः--क[७]हं अजाणिअणामहेया अज्जस्स णिवेदिअन्ति । (क)

 चाणक्थः- तेन हि श्रोतुमिच्छामि ।


सुगृहीतनामधेये देवे चन्द्रगुसे दृढमनुरक्ताः प्रकृतयः । किंतु पुनरस्यत्र नगरे अमात्यराक्षसेन सह प्रथमं समुत्पन्नस्नेहबहुमानास्त्रयः पुरुषाः देवस्य चन्द्रश्रियः श्रियं न सहन्ते ।

 ( क ) कथमज्ञातनामधेया आर्यस्य निवेद्यन्ते ।


 न सहन्ते इति यत्तदस्तीति वाक्यार्थः कर्ता ।


  1. °अत्ते° for °अन्ते° E; °ते B.; A, EB. and M. have गि for ग; K. basगीर The Nagpur MSShave हि for ही, and K. has त for द; णा for ना M; धे for हे B.Nagpur MSS. and E; अ £or ए. ; अं है; ये Nagpur MSS; E.and Nagpur om. देवे; B. has देए; K. and R. देवे; °उत्तं B. and Nagpur; दिङ ; R; पइ° Bपग° E
  2. 1E. and B. om दुः सन्दि A. Pः सन्ति B; "अन्धि R, K; अस्य E. before अस्थि; अन्ध for gथ R; अस्थ M; पुड° R, M. K; पड़ेखें B.
  3. M. R.‘प ’; ‘रुका M. K. R. Nagpun MSS. after which ’ A. P. B; देअस्स B; देव्च° R. M.; देवस्य A.
  4. न EB. I; °न्ति B. and A.
  5. B. adds आत्मगतम्; एवं after ननु E.
  6. E. adds before bhis प्रकाश: E. has ते for °न्ते
  7. अज़ Nagpur and E.before this; °धं for °है E. B; असुणिद B.H; असुणिअ E; अज्ञाणिअ A. P; °धेया B. °आ E; ध्येआ Nagpur MSS हेआ K; या° omR; अस्स for अजस्त्र A; दीअन्ति B; यन्दि P; अन्दि M. K. दयदि R.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/७८&oldid=320554" इत्यस्माद् प्रतिप्राप्तम्