पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासपहसनम् । कपाली- (कपालं परिप्वज्य) चिरं मया चरितमखण्डितं तपो ___ महेश्वरे भगवति भक्तिरस्ति मे। तिरोहितः स तु सहसा सुखेन न- स्त्वमद्य यत् कुशलि कपाल! दृश्यसे ॥ २१ ॥ देवसोमा-(क) भअवं ! चन्दसमागदं विअ पओसं भअवन्तं पेक्वन्तीए अज्ज आणन्ददी विअ मे दिट्ठी । पाशुपतः - दिष्टया भवान् वर्धते। कपाली-नन्त्रभ्युदयो भवतामेव । पाशुपतः- (आत्मगतम् ) सत्यमेतत् -- नास्त्यदोषवतां भयमिति, यदयमद्य भिक्षुर्व्याघ्रमुखात् परिभ्रष्टः। (प्रकाशम् ) यावदहमिदानीमेव सुहृदभ्युदयकृतमानन्दं पुरोधाय भगवतः पूर्वस्थलीनिवासिनो धूमवेला प्रतिपालयामि ।अयं चायप्रभृति, विरोधः पूर्वसम्बद्धो युवयोरस्तु शाश्वतः। 'परस्परप्रीतिकरः किरातार्जुनयोरिव ॥ २२ ॥ (निष्क्रान्तः पाशुपतः ।) कपाली-भो नागसेन! यन्मयापराधः कृतः, तत् प्रसन्नहृदयं त्वामिच्छामि । (क) भगवन् ! चन्द्रसमागतमिव प्रदोषं भगवन्तं पश्यन्त्या अद्यानन्दतीव मे दृष्टिः । 1. 'व' क. पाठ:.